________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: ३८/११७], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
लोभाणू बेतेन्तो० ॥२-३८।। जदा तपि लोभस्स अणुं उबसामितं भवति तदा उवसामगणियंठो लम्भति, एत्थ जदिक्षपकाणः आवश्यक अंतरे कालं करति ताहे सो अणुचरोववातिएम देवेमु उवयज्जति, एत्थंतरे कालं ण करेति ताहे से पुणो पडिपतति, किं कारणं , चूर्णी व
Jx तस्स पच्चयावरुद्धा कोहादयो, जदा पुणो किचि नहाविह पच्चयं उबलभंति तदा उदयं गच्छति, जहा बाही ओसहादीहि थीमतो तिहाविहं पच्चयं उबलभित्ता उदिज्जति, एवं जहा रुक्खो अंतो बहि दवेणं दुमितो ताव ण उलुज्झति जाव पाणियाइयं पच्चयं ण |*
लम्भति, लद्धे उल्लुज्झति, एवं इहावि तस्स तत्थ अंतोमुहुत्तावसाणे कम्मिवि लोभहेमि संजलणलोभो सुहुमो उदिज्जति, पच्छा ॥१०५॥ | जेणव कमेण उवसामंतो गतो तेणेव पडिवतात जाव अणताणुबंधिति । एसा उवसामगसंढी सम्मत्ता। एतेण कमण एकमवगहणे.
दो उवसमसेढाओ होज्जत्ति, जैमि भवे उबसामओ ग तमि खवतो होतित्ति । उवसमण मोहस्स तु एगम्मि भवे हवेज्ज
दो वारे । इयाणि खवगसेढी भन्नतिव अणमिच्छा० ॥२-४२॥ खबगसेढाए पट्टवओ नियमा मणुयगतीए, णिवओ निरएसु असंखेज्जतिभागं पलियस्स
सेस खवेति, देवेसु वेमाणिएसु तिरियमणुएसु असंखेज्जबासाउएसु, एतं पद्धाउयस्स, अर्णताणुबंधिकोहमाणमायालोमा जुगवं 18 खवंति, पच्छा ताणं अर्णतभाग मिच्छत्तवेयणिज्जे कम्मे छुभति, ताहे तं खवेति, तस्स तिव्यो परिणामो तो सावसेसे चेव अचं
आरभति, जहा महाणगरदाहे अग्गी सावसेसे चेव इंधणे अश्रमि घरे लग्गति, एवं इमावि तंमि साबसेसेवि तिव्यज्माणाम्गिणा II असं आढवेति, तस्सवि जं सेस तं सम्मामिच्छत्ते छुमति, ताहे सम्मामिच्छत्तं खवेति, तस्स जे सेस तं सम्मत्ते छुभति, ताहे ॥१०॥ सम्मच खबेति, तत्थ सो खाइयसम्मद्दिट्ठी भवति । सो य पुण बद्धाउगो वा अबद्धाउगो बा, जति बद्धाउगो ताहे ठाति तमि |
दीप अनुक्रम
ॐॐॐॐॐ
[117]