________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1
अध्ययनं [-]
मूल [- / गाथा-], निर्युक्ति: [४/८८-८९], भाष्य [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री
आवश्यक चूण उपोद्घात नियुक्ती
॥ ९२ ॥
निज्जुत्ता जे० ॥ २४ ॥ साधु अच्चत्थं वा जुत्ता निज्जुत्ता जे अस्था सुत्ने ते अत्था जम्हा बद्धा तेण निज्जुती भवति, यदुक्तं 'सुनिज्जुत्तअत्थनिज्जूहणं निज्कुती, आह-जदि सुत्ते निज्जुचा अत्था तो किं पुणो एत्थ तेसि योजनं १, भन्नति तचि य इच्छावती विभासितुं सुत्तपरिवाडी, जदिवि सुत्ते निज्जुत्ता अत्था तहावि ते जाव ण विभासिता ताव ण णज्जंति, अतो सुतपरिवाडी-सुत्तपद्धती विविहं भासितुं इच्छावेतित्ति । एत्थ दितो मंखो, तत्थ सम्बं मंखफलए लिहितं तहवि सो तेण दंडएण दाएति पढति विभासेति य एवेत्यवि, सीसो आह-किमिदं सुतं जस्स पद्धती विभासितुमिच्छावेति?, कुतो किमिति कहं वा पबिती एयस्स इति १, उच्यते सुतं नाम सुचंति वा पवयति वा एगड्डा तं पुण तित्थगरभासियाई गणहरगहिताई सामाइयादि अणुकमेण ववत्थावियाई, एयस्स पुण तित्थगरगणहरेहिंतो सासणहियड्डा जीयमिति काउं एवं पवित्त इति, मन्नत
तयनियम० ॥ रूपकमिदं, इत्थ तुंगं विउलसंधं । जहा कोती कप्परुक्खमारुडो सपरकमो भरेज्जा पुबि सुरभीण कुसुमाणं, तत्थ य हेड्डा पुरिसा बहवे उर्द्धमुहा पलोपंति, घेत्तण ततो कुसुमे मुयती अणुकंपणट्टाए । जहा कोती वणसंडो घणकडच्छाओ तस्स बहुमज्झे महतिमहालयो महादुमो, तत्थ अतीव गधवन्नादिगुणसंपला कुसुमा, तत्थ पुण दुक्खं विलग्गिज्जति, एगो य महापयत्तो सो तत्थ विलग्गो तेसिं पेच्छंताणं, तत्थ मालेति, ते तं जायंति, अम्हवि देह, तेसिं सां अणुकंपट्टयाए भणति पडिच्छह पडेसु, तओ मुयह तं कुसुमबुद्धिं तं पढिच्छणसत्चित्तापयत्तेण पडिच्छति तदट्ठी सुंदरेहिं पडेहिं, अप्पणो य मालेति, अन्नेसिं च देति तहाविहाणं, एस दितो । एवं तव नियमनागरुक्खं, तयो बारसविहो, नियमो दुविहो-इंदियनियमो नोइंद्रियनियमो य नाणं पुब्बभणियं एयाणि चैव रुक्खो तं तवनियमनाणरुक्खं आरुढो आश्रितः, को सो ?- केवली, छउमत्थव्यवच्छेदत्थमेयं,
[104]
निर्युक्तेर्निरुक्तिः
॥ ९२ ॥