________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H. मूलं - /गाथा-], नियुक्ति: [४/८३-८७], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
श्री
प्रत
HEIG
हरणं
दीप अनुक्रम
परिक हिडंती एग गाम गता, सो गामा तेहिं पेल्लितो, सा य हिं गहिता, सा तत्थ पंच चोरसरहिं परिभुत्ता, तेसिं चिंता परंपरकेआवश्यक समुप्पना-अहो इमा बराकी एत्तियाणं सहति, जाद अण्णावि वितिज्जिया लभेज्जा तो से विस्सामो भवेज्जा, एवं तेहिंग | यासासा
चूणों अभया कयाति तीसे चितिज्जिया आणीता, जे चेव सा आणीया तद्दिवर्स आरद्धा सा तीसे आयं च उवायं च, केण उवाएण सामगावउपोद्घात एतं मारेज्जा?, तत्थ अनया कयाति च्छिन्नकडयं गिरिं गता, तत्थ ताए भमति-पेच्छ इमं महादुर्म कुसुमितं, ताए दिडं, ताए।
त्याशोदानियुक्ताणोल्लिया पडिता, ताहे पुच्छति, ताए मन्नति-अप्पणो माहिलं कीस ण सारवेह ?, तेहि णायजहा एताए मारिता, तत्थ तस्स बंभ॥ णचेडस्स हियए ठितं, जहा एसा सा पावा, सुव्वति य भगवं, ताहे समोसरणे पुच्छति, ताहे सामी भणति-सञ्चेव सा तब भगिणी,
एत्थ संवेगमावनो सो पब्बइतो। एवं सोऊण सब्बा सा परिसा पतणुरागसंजुत्ता जाता, तत्थ सा मिगाबई देवी जेणेव समणे भगवं महावीरे० पंदित्ता नम० णवरिं पज्जातं आपुच्छामि, अहामुखं, सा मिगावती देवी जेणेव पज्जोते राया तेणेव उवागच्छति, पज्जोतं करतलपरिग्गहितं एवं वइच्छामि णं देवाणपिया तुम्भेहिं अन्भणुण्णाया समणस्स भगवतो महावीरस्स०, तएणं से पज्जोते राया तीसे महती महालियाए सदेवमणुयासुराए परिसाए लज्जाए ण तरति जहा मा पव्वयाहित्सि एयमई अणुजाणति । उदयणं च से
कुमार निस्खेवयनिक्खिनं करेति एवं संवलिहि, एवं पचइता मिगावती, पज्जोयस्स य अट्ट अंगारवतिसिवष्पमुद्दाओ पव्वहै इयाओ देवीओ, ताणिवि पंचचोरसयाणि तेणाणितु संबोहिताई पन्चइताणि । एतं पसंगेण वनित । एत्थ इगपरंपरएण से
अधिकारो । एस दव्यपरंपरओ, एएणं भावपरंपरए साहिज्जति, जहा बद्धमाणसामिणा सुहम्मस्स जवूनामस्स जाव अम्ह वाय-11"॥ दाणारिया, आणुपुवीय कमपरिवाडीय आगतं सुत्तओ अस्थओ, करणतो य ॥ निज्जुचीए निरुच भन्नति
[103]