________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H. मूलं - /गाथा-], नियुक्ति: [४/८३-८७], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
दारिया त गण्डति, एवं तेण पंच सया पिंडिता, एगेगाए तिलगचोदसं भंडालंकारं देति, जदिवसं भोगे झुंजइ तदिवस देइ, तीसे 31 | परंपरकेआवश्यक अवसेस काल न देइ, सो इस्सालुओ तं घरं ण कयाति मुपति, ण वा अन्नस्समल्लिउं देति, सो अभया कदाति मिनेणं पगते यासासाचूर्णी वाहितो जेमतुं, सो तहिं गतोत्ति पाऊण ताहि णात-कि अम्ह एतेण सुवमएणंति !, अज्ज णे पतिरिक्त माणेमोत्ति पहातातो
सामृगावसवातपतिरिकं मज्जियच्वयविधिए तिलकचाइसेणं अलंकारेणं अप्पाणं अलंकिऊणं अहायं गहाय अप्पाणं देहमाणीओ चिट्ठति, सोया
त्याश्चोदाII ततो आगतो, तं दणं आसुरतो, तेण एगा गहाय ताव पिट्टिता जाब मयत्ति, ततो णं अन्नातो भणति-एवं अम्हए एक्केका
हरणं ॥९ ॥ एतेण हतब्यचि, तम्हा एतं एत्य व अदागपुंजे करेमो, तत्थ एगणेहिं पंचहि महिलासएहि पंचएगूणाई अदागसताई जमगसमग
मेव पक्खित्ताई, तत्य सो अहागपुंजो कतो, पच्छा पुणो तासिं पच्छाताबो जातो, का गती अम्हं पतिमारियाणं ?, लोए य उद्धसणाओ सहियच्चाओ, तह व ताहिं तं परं घणकवाडणिरंतरणिच्छिद्दाणि दाराणि काऊण अग्गी दिनो सब्बतो समंता, अन्ने भणतिओल्लंबिउं मयाओचि, तेण पच्छाणुतावेण साणुकोसयाए य ताए य अकामणिज्जराए मणुस्सेमु आउगं निबद्धं ।
सोऽवि कालगतो तिरिक्खेसु उपवनो, तत्थ जा सा पढमं मारिता साबि एनं भवं तिरिएसु, पच्छा एगमि बंभणघरे चेडो आयातो, सो य पंचवरिसो, सो य सुवनकारी तिरिक्खेसु उव्वट्टिऊणं तंमि चेच कुले दारिका जाया, सो चेडो तीसे बालग्गाहो. सा य निचमेव रुयति, तेणोदरपोप्पणं करतेणं कहवि सा जोणिद्वारे हत्थेण तालिया, तहेब सा ठिता, तेण णात लद्धो मए उबा-13 ओचि, एवं सो नियमेव तालेतो मातापिताहि जातो, ताहे हंतूण विसज्जितो, सावि अपडुप्पा चेव विद्दाता, सो चेडो पलाय-&ा।९।। मानो चिरणगरविणडसीलाचारचारित्तो जाओ, गतो एग चोरपछि जस्थ ताणि पंच एगूणाई चोरसयाई परिवसंति, सावि
SEARESTERESERIES
दीप अनुक्रम
[102]