________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H मूलं - गाथा-], नियुक्ति: [४/८३-८७], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
चूर्णी
सत्राक
है। एतेण ममं पत्ती धरिसितत्ति वझा आणचो, सेणी उबविता भणति- सामी ! एस वरलद्धऑत्ति, राया भणति- जदि एवं तो दिव्यपरंपरआवश्यक 17 खुज्जाए से मुहं दाइज्जतु, तेण तदाणुरूवं णिवत्तिय, तहावि तेण संडासा छिदाविओ चेव, निविसतो य आणचो । सो पुणो जक्खस्स उववासेण ठितो, जक्खेण भणिो- 'बामेण चित्तहिसित्ति, सो तस्स रबी पोस गतो, तेण चिंतितं-पज्जोतो एयस्स
कपरंपरक: पीति पाएज्जात चिंतिऊण मिगावतीए चित्तफलए रूबं काऊणं जहा मल्ली तहा पज्जोतस्स उवट्ठवितं, पज्जोतेण दतो पयहिओ, INT
तेण निमणेण णिच्छढो, तेण सिट्ठ, इमो दूतक्यणेण रहो सबबलेण कोसंधि एति, तं आगच्छतं सोऊण इमो अप्पत्रलो अति॥८॥ सारेण मतो, ताहे ताए चिंतितं- मा इमो बालो मम पुत्तो विणस्सिहिति, ताहे पज्जोओ आणत्तो-एस कुमारो अपडुप्पनो मा
अनेण सामंतराइणा पेल्लिज्जिहिति, सहा णगरी उज्जेणियाए इट्टयाए दद कीरउ, एवं ते चोदस रायाणो सबला, परंपरएण तेहिं| सा आणिता इङगा, णिम्माता णगरी जाहे ताहे ताए भवति- इयाणि भरेहि णगरं धनस्स, जाहे णगरी रोहगसज्जा जाता ताहे सा पुणो विसंवतिता, एवं अभिरुद्भाए ताए चिंतितं-धाण ते गामागरणगरखेडकबटा जाव संनिवेसा जत्थ गं समणे भगवा महावीरे विहरति, पव्यएज्जामि जदि सामी एज्ज, समोसरगं, तत्थ सवाणि चेराणि पसमंति । मिगावती पनिग्गया, धर्म | कहिज्जमाणे एगे पुरिसे धम्माणुरागरने इमे सव्वण्णू ण किंचि से अविदितं तम्हा इह पुच्छामि इमं पच्छन्नपुच्छ, मणमा पुच्छति ताहे सामिणा सो भन्नति-बायाए पुच्छ देवाणं पिया, यहवे सत्ता संयुज्झिस्संति, एवमावि भणिते तेण भवति
॥८९ ॥ ____ 'भगवं! जा सा सा सा', तत्थ गोयममामिणा भणितं- किं भणितं एतेणं जा सा सा सा, एत्थ तीसे उड्डाणपारिया|णितं सर्व सामी परिकहति तेण कालेणं २ चपा णगरी, तत्थ सुवण्णकारो एगो, सो पंच पंच मुवनसयाणि दाऊणं जहापहाणा |
दीप अनुक्रम
Sexc
[101]