________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 1
भाष्य [-]
अध्ययनं [-]
मूल [- / गाथा-], निर्युक्ति: [४/८३-८७], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री आवश्यक
चूण उपोद्घात
निर्युक्तौ
॥ ८८ ॥
*%%%
थेरिसुयस्स बारओ जाओ, पच्छा सा थेरी बहुप्पगारं रोयति तं रूपमाणि थेरिं दद्दूगं भणति- किं आइए ! परूयसि एवं १, ताए सिहं, सो भणति थेरिकाभतेणं, मा तुम्मे रुयह, अहं तं जक्तं चिचहस्सामि, ताहे सा भगति तुमं किं मे पुतो न भवसि तोऽवि अहं चित्तेमि, अच्छह निरदनाओ, एवं तेण छट्टभतं काऊणं अहतवत्थजुगलपरिहितेणं चोक्खेण पयतेण सुतिभूतेणं णवएहिं कलसेहिं ण्हाणित्ता णवएहिं कुच्चएहिं नवएहिं मल्लयसंपुडेहिं असिलसेहिं बनएहिं एवं तेण सो चित्तितो, चित्तेऊणं पादपडितो भणति जं च मए एत्थ किंचि अवकतं तं खमह, तत्थ सो तुडो संनिहितपाडिहेरो भणति वरे वरं पुत्ता, सो भणति एस चैव मम वरोमा लोग मारेहि, तं भणति एवं तावट्टितमेव, जं तुहं ण मारितो एवं अपि ण मारेमि, अन्न भण, सो भणति जस्स णंदुपयस्स वा चउप्पयस्स वा अपयस्स वा एगमवि देस पासामि तस्स तदाणुरूवं रूवं निव्वत्तेमि, एवं होतुति तेण दिनो, एवं सो वरे लद्धे गओ कोसंविं णगरिं ।
तत्थ यस्याणिओ नाम राया, सो अन्नया कमाइ सुहासणवरगतो दूतं पुच्छति किं मम देवाणुप्पिया । णत्थि जं अन्नराई अस्थि, तेण भणितं चित्तसहा पत्थि, मणसा देवाणं वचसा पत्थिवाणं, दक्खणमेव आणत्ता चित्तगरगा, तेहि सभाओंगासा विभत्ता, तत्थ तस्स वरदिनस्स जो रम्रो अन्तेपुर किडपदेसो सो लद्धो, एवं तेण तत्थ णिम्मितेसु तदाणुरूवैसु रूवेसु अन्नया कदाति मिगावतीए जालंतरेण अंगुली दिट्ठा, रोणं अंगुलिसरिक्खेण देवी सब्वा तदाऽणुरूवा णिम्मविता, तीसे पुण चक्खुमि उम्मिलिज्जतमि एगो मसिबिंदुओ उरूमन्तरे पडितो, सेवा पुडो, पुगोऽवि जातो, एवं तिन्नि वारे, पच्छा तेण णार्य एवं एतेण होयव्यमेव, एवं चित्तसभा निम्माता। अमदा कयाति राया चिचसमं पुलाएंतो तं देसं पत्तो जत्य सा देवी, तं विण सो विदुको दिट्ठो, तं ददणं आसुरतो,
•••मृगावति कथा
[100]
९ द्रव्यपरंपर
के
इष्टकपरंपरकः
11 66 11