________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H. मूलं - /गाथा-], नियुक्ति: [४/८३-८७], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सुत्रांक
सामाइयादि अस्थो गंथो म वादितो, अभो गणहरवंसो अन्नो य वायगवंसो, तेण पत्तेयं क्रियते, पययर्ण चाउम्बनी समणसंघो &ा
" गणधरआवश्यक |दुवालसंग वा गणिपिडगं तं च बंदामिति ।
नमस्कारः चूर्णी 5 ते वंदिऊण ॥४॥ ते तित्थगरादयो पचयण च सिरसा-परमायरेण बंदिऊण अस्थाणं पुत् बाहुलं जस्स तस्स तेहिं नियुक्तिनियुक्ती
तित्थगरादीहि कहियस्स, कस्स ?-सुपणाणस्स भगवतो, किं-निज्जुति कित्सयिस्सामि-परूवेस्सामि पनवेस्सामि एगट्ठा । कतमस्स है।
51 सुयणाणस्स ?-आवस्सगस्स दसकालियस्स तह उत्तरमायारे सुयगड दसाणं कप्पस्स ववहारस्स परमणिउणस्स मरियपनचीए प्रतिज्ञा च ।।८॥ इसिभासियाण, चसदेण चूलाण प पेढीण य जाणि य भाणिताणि, एवं कालियसुयस्स, दिडिवायस्स अनेण पगारेण भणिहिति ।
| तत्थ अवसेसाणि ताप अच्छंतु, आवस्सगस्स ताव भणामि, तं आवस्सगं छबिह-सामायिकादि, तत्थ पढम सामाइयस्स, एतेणाभि18| संबंधेण सामाइयणिजुत्ती, तत्थ परंपरओ दुषिहो, तंजहा-दव्यपरंपरओ भावपरंपरओ य, दयपरंपरए इमं उदाहरण-तेणं कालेण|४|
तेणं समतेणं साकेयं णगर, तत्थ पहिता उत्तरपुरधिमे दिसीमागे सुरप्पिए णाम जफ्खाययणे होत्था, वनओ, संनिहितपाडिहरो,। सो य वरिसे २ चित्तिज्जति, महो य से कीरति, सो य चितितो समाणो ते चेव चित्तगरं मारेति, तेण भएण चित्तकरका सब्वे पलाइतुमारदा, पच्छा रना नायं-जदि एते सब्बे पलायंति पच्छा एसो जक्खो अचित्तिज्जतो अमं वधाय भविस्सति, तेणं भएण
चित्तकरका रना संकलिता बद्धा, पाहुएऽहिकता, तसि सव्वेसि नामाई पत्तएहि लिहिऊणं कुडे छुढाई, ततो वरिसे वरिस जस्स* जाणाम उद्वेति तेण चित्तेयच्यो । एवं च कालो बच्चति । अनया कयाइ एगो चित्तकर वेडी सी भमतो सायं गता, तत्थगस्सा | चित्तकारस्स घरं अल्लीणो, तत्थ एगपुत्तिया थेरी, सोवि से चेप्टो मित्तं जातो, एवं तस्स तत्थ अच्छंतस्स अह तमि वरिसे तस्स
*************
दीप अनुक्रम
*******
...अथ सामायिक-नियुक्ति: आरभ्यते
[99]