________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं . मूलं - /गाथा-], नियुक्ति: [४/८८-८९], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
चूणों
AAS
॥१३॥
है। अमियनाणित्ति अपरिसेसनाणी. सरूवक्खावणमिदं, तो कि? तो मुयइ नाणवुट्टि, एत्थ महत्थवयणयुट्ठी चव विनाणकारणत्ता आवश्यक
| नाणबुट्ठी भण्णइ, तं किमत्थं मुबइ ?, भवियजणा जे विवोहणजुग्गा तेसिं विबोहणत्थंउपोद्घात
तं बुद्धिमएण पडेण०॥ २५॥ तं नाणवुद्धि बुद्धिमएण पडेण गेहिउं गणहरा निरवसेस, अवि तेसि पुप्फाई पडेज्ज तेसु नियुक्तोद पडेसु, ण पुण गणहरयुद्धिमयपडिग्गहिताणि भगवतो महत्थवयणाणि अणवधारियाणि य वडतित्ति, अतो गिहितु निरवसेसं भन्नति,
जहा ते गंथेति पच्छा मालेति अनसि वा देंति, एवं इमेवि गणहरा तित्थकरभामिताई गहेउं परिभाविऊण तहाविहाण सिस्साण | अशुप्पदेहिंति तेण गथंति । तत्तो पवयणट्ठत्ति भन्नति, पवयणं संघो । को गुणो पवयणस्स गथितहि , भन्नति--
घेतूण मुहं०॥ २-६ ॥ जहा ताणि कुसुमाणि अगहियाणि ण सका घेत्त, गहिताणिवि पडति, एवं इमाणिवि भासिताणि | अग्गहिताणि दुगेज्झाणि पवडंति य, गहिताणि पुण सुहं घेप्पंति, तरतमजोगेण सुहं च परिवाडीए गुणिज्जंति, सुहं पदविनासेणं
धारिज्जति, अमुगत्थ वीसरितति सारिजंति य, पोययब्ब तं गेहंति, तस्स तारिसओ आलावओ दिज्जति । अहबा पुच्छति-18 & किमस्स सारो, सुत्नं अत्थो दोनिवि सुहं दिज्जति पदविनासेण, पुच्छाएवि ण जाणति, किं गतं हेड्डा उवरित्ति, आदीए मजो
अवसाणेति सुह पुच्छइति । एवमादीहि कारणेहिं जीतं सुत्तं तं कयं गणहरेहि, अहवा एतेहिं कारणेहिं पुखमणितेहिं गंथणं कर्य |गणहरेहिं । अविय-जीयमेयं पुन्वाइअमेयं इतिच गंथणं कयं गणहरेहिं ।। किह पुण एवं पुज्वाइनी, भवति
अत्यं॥२-७ ।। अत्थं भासति-पगासेति अरहा, सुत्तं गंथति-अज्झयणउद्देसगादिअणुक्कमेण रचयंति गणहरा, जतो निपुणा
दीप अनुक्रम
[105]