________________
आगम
(02)
प्रत
सूत्रांक
||१११
१४२ ||
दीप
अनुक्रम
[१११
१४२]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [२], निर्युक्तिः [४३-४४], मूलं [गाथा १११-१४२ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रकताङ्गचूर्णिः
॥ ८४ ॥
गतजीचं अफासुगं प्रती, प्रतिदुर्गुछति णाम ण पिवति, यो हि यन्न सेवति स तत् जुगुप्सत्येव, जहा धीयारा गोमांसमधलसुनपलं दुगुंछंति, न केवलं धीयारा गोमांसं दुगुंछंति, तदाशिनोऽपि जुगुप्संति, अप्पडिष्णो णाम अप्रतिज्ञः, नास्य प्रतिज्ञा भवति यथा मम अनेन तपसा इत्थं णाम भविष्यतीति, तंजद्दा-णो इहलोगडताए तवं करोति० जहा धम्मिवयं भदन्ता, आलयाहारउवधिपूयाणिमित्तं वा अप्रतिज्ञः, लवं कर्म्म येन तत्कर्म भवति ततः आश्रवात् स्तोकादप्यवसक्कति, तस्यैवंविधस्य 'सामायिकमाहु तरस' जं तदेवास्य सामायिकं चरित्रसामायिकं, यत्कि १, न करोति, जं गिहिमचे असणं ण भक्खति, मा भूत् पच्छाकम्मदोसो, भविस्सति णट्टे हिते वीसरिते, स एव सीतोदगवधः स्यादिति । किं च 'ण य संखतमाहु जीवितं वृत्तं ।। १३.१ ।। नहि छिन्नतंतुवत् इदं जीवितं पुनः शक्यते संस्कतु, 'तथे'ति तेन प्रकारेण, वालजणो णाम असंयतजनः, प्रगल्भीभवति प्राणातिपातादिषु प्रवर्त्तमानो घृष्टो भवतीत्यर्थः, स एव वालः पापेषु कर्मसु प्रगल्भीभवन् तैरेव वाले पावेहि मजति हिंसादीहिं, तज्जणिएण वा कर्म्मणा मानभंडमिव मीयते पूर्यत इत्यर्थः, मार्यते वा संसारे, 'इति संखाय मुणी ण मज्जति' इति संस्कार्यते, एवं परि| गणय्य ण मज्जतिति-न यदं कुर्यात् न कुप्येत, मानाधिकार एव अस्मिन्नुदेशके वर्ण्यते, तेण इति संखाए मुणीण मञ्जति, क्रोधो | माने (मदो ) ऽपि गृहीतो, लोभस्तु 'छंदेश पलेति मायया' वृत्तं ॥ १३२ ॥ छंदो णाम लोभः इच्छा प्रार्थना, तेण छंदेण प्रलीयते यं प्रजाः वासु तासु गतिषु भृशं लीयते गच्छति, पव्वत च 'छपणेण पलेति मायया' छंदेणेति डंभेगोवहिणा कूटतुलकूटमानादिभिः तथा हिंसादिषु कर्मसु प्रवर्त्तते दंभेणव, पलायितुमिच्छति कर्म्मबन्धात्, यथा मारतोऽवि य देवस्सुवरिं छुमति, महर्षिप्रणीतोऽयं मार्गः, तथा चित्तं न दूषयितव्यं इति, पापंडिनोऽपि शाक्यादयः छणेण पलायितुमिच्छेति कर्म्मबन्धात्, तद्यथा-संघ
[97]
F
प्रतिजुगुसादि
॥ ८४ ॥