________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [३], नियुक्ति: [१-३५], मूलं [गाथा ६०-७५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
कृस्योप
गत्वं
प्रत सूत्रांक ॥६०
श्रीसूत्रकताङ्गचूर्णिः ॥५७॥
७५||
ते होहिंति, मा भूत् सेहमति, बुग्गाहेजा उक्तं हि-"शंका कांक्षा जुगुप्सा च०" सब्वेवि एते पुढो पावादिया सव्वे अक्खातारो सयं, पुढो | णाम पृथक्, यथामति विकल्पशो वा स्वं स्वमिति स्वं स्वं सिद्धान्तं प्रशंसंति परसिद्धान्तं च निन्दंति सएसए उवट्ठाणे०सिलोगो | 11७३।। स्वे स्वे आत्मीये उपतिष्ठंति तस्मिन्निति उपस्थान, सिद्धिरिति निर्वाणं, एवमवधारणे, नान्यथेति नान्येन प्रकारेण, मुच्यन्ते सर्वा, अन्येषां तु स्वाख्यातं चरणधर्मावशेषादिहैवाष्टगुणैश्वर्यप्राप्तो भवति, तद्यथा-अणिमानं लघिमानमित्यादि, अहवा अबोधि | होति च वसति, अबोहिनाम अबोधिज्ञानः, वशवर्ती नाम वशे तस्येन्द्रियाणि वर्तते नासाविन्द्रियवशकः, सधकामसमप्पियो णाम | सर्वे कामाः समर्पिताः तस्य यथेच्छातः उपनमंते इत्यर्थः, तस्य सर्वकामा अपिताः, सर्वकामानां वा समपितः।। सिद्रा य ते | अरोगा य' सिलोगो॥७४।। ते हि रिद्धिमंतः शरीरिणोऽपि भूत्वा सिद्धा एव भवंति, निरोगाथ, नीरोगा णाम यातादिरोगरागंतुकैश्च न पीब्यन्ते, ततः स्वेच्छातः शरीराणि हित्वा निर्वाति, एवं 'सिद्धिमेव पुरो काउं सएहिं गढिता गरा' सिद्धिं पुरस्कृत स्यैते सिद्धा एष वयं, अनेन धाऽऽचारेण सिद्धिं यास्यामः पूजापुरस्कारकारणात , हिंसादिषु गढिता णाम मूञ्छिता, संसक्तभावात् , तत एवं 'सिद्धाः' सिद्धवादिनः ये वान्ये आथवगडिता वादिनः ते "असंबुडासिलोगो"||७५।। अणादीयं भमिहिंति पुणो पुणो, एतत्कंठर्थ, 'कप्पकालुवयअंति ठाणा असुरकिचिसा' कल्पपरिमाणः कालः कप्पकाल: कप्प एव वा कालः तिष्ठत्यस्मिन्निति। स्थानं, आसुरेषूपपद्यन्ते किल्विपिकेषु च, ततो उवढा अणंतं कालं हिंडंति संसारे । इच्चेते कुसमये घुज्झेज तिउद्देज ।। ततिओ उद्देसोसम्मत्तो१-३॥ उद्देसामिसंबंधो 'किच्चुत्रमा य चउत्थे णिज्जुत्तीए उत्तं, किचेहि-कृत्यैरुपमीयते इत्यतः कृत्युपमा, सूत्रस्य सूत्रेण सह संबंधने मोक्षार्थमुपस्थितः आत्मनोऽपि ताव- सरणं नो भवति जेण कप्पकालुववजंता, किमंग पुनरन्येषां ?,
दीप
अनुक्रम [६०-७५]
अस्य पृष्ठे प्रथम अध्ययनस्य चतुर्थ उद्देशकस्य आरम्भ:
[70]