________________
आगम
(०२)
प्रत
सूत्रांक
|६०
७५||
दीप अनुक्रम
[६०-७५]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [ ३ ], निर्युक्ति: [ १-३५ ], मूलं [गाथा ६० - ७५ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रक्रताङ्गचूर्णिः
॥ ५६ ॥
मणिपुणा संसारगता यासर्व ज्ञास्यंति है, संसारदुक्खणीस्मरणोवायं च कहं णाहिन्ति संवरं, भणिया कडवादिणो, तेरासिइया इदाणिं, तेवि कडवादिणो चैत्र, तेरासिया णाम जेसिं ताई एकवीससुचाई तेरासियासुत्त परिवाडीए, ते भति-सुद्धे अपावए आया० सिलोगो ॥ ७१ ॥ तेषां हि यथोक्तधर्म्मविशेषेण घटमानोऽयमात्मा इह सुद्धाचारो भूत्वा मोक्खो, अप्पा एको भवति, अकर्म्मा इत्यर्थः, 'इहे 'ति इह लोके मिथ्यादर्शनसमूहे वा स - मोक्षप्राप्तोऽपि भूत्वा कीलावणप्पदोसेण रजसा अवतरति, तस्य हि स्वशासनं पूज्यमानं दृष्ट्रा अन्यशासनान्य पूज्यमानानि च क्रीडा भवति, मानसः प्रमोद इत्यर्थः, अपूज्यमाने वा प्रदोषः, ततोऽपि सूक्ष्मे रागे द्वेषे वाऽनुगतान्तरात्मा शनैः शनैः निर्मलपट इव उपभुंजमानः कृष्णाणि कर्माणि पयुज्य स गौरवा तेन रजसाऽवतार्यते, ततः पुनरपि | इह संवुडो (इह संबुडे मुग्णी जाया) भवित्ताणं सुद्धे सिद्धीऍ चिट्ठति इहेति इह आगत्य मानुष्ये च यः प्राप्य प्रव्रज्यामभ्युपेत्य संवृतात्मा भूत्या, जानको नाम जानक एव आत्मा, न तस्य तज्ज्ञानं प्रतिपतति, यतः चैतत् शासनं ज्वलति, तत एवं प्रज्वाल्य किंचि| स्त्कालं संसारेच स्थित्वा प्रेत्य पुनरपापको भवति, मुक्त इत्यर्थः, एवं पुनरनन्तेनानन्तेन कालेन स्वशासनं पूज्यमानं वा अपूज्यमानं | वा दृष्ट्वा तत्थ से अवरज्झति - अवराधो णाम रागं दोसं वा, ततः सापराधत्वात् चोरवत् रागद्वेषोत्थैः कर्मभिर्ब्रध्यते, ततः कर्मगुरुत्वात् पुनरवतार्यते, तेनैव क्रमेण शासनं प्रज्वाल्य निर्वाति च, उक्तंच दग्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधा|रितभीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यं ॥ १ ॥ यतत्रैवं - एतानुबीपि मेधावी० सिलोगो ॥ ७२ ॥ एवं त्रैराशिकमते चान्ये प्रागुक्ताः कुवादिनः तैव गच्छति स्वच्छंदबुद्धि विकल्पैः पूर्वापराधिष्ठितः मती, न तु चित्य, ज्ञात्वेत्यर्थः नैते निर्वाणायेति द्रव्यब्रह्मचेरं 'न तं बसे' वसेति ण तं रोएजा आयरेज वा ण. वा तेहिं समं बसेआ, संसरिंग वा कुर्यात्
[69]
Sh
त्रैराशिकाः
।। ५६ ।।