________________
आगम
(०२)
प्रत
सूत्रांक
॥२८
५९||
दीप
अनुक्रम
[ २८-५९]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [ २ ], निर्युक्ति: [ १-३५ ], मूलं [गाथा २८-५९ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रचूर्णि
॥ ४८ ॥
बौद्धखंडर्न
नाम यथा द्रव्य पर्याय वस्तुभावावस्थानं, विपरीतोऽधर्म्म इति, अथवा कारणे कार्यवदुपचारं कृत्वापदिश्यते- संसारदुःखकारणमधर्मः) तत्र कोविदा धर्माधर्मको विदा असंबुद्धा इत्यर्थः, दुःखं गेति दुःखं संसारो तं नातिवर्त्तते न उत्तरतीत्यर्थः, अथवा कारणे कार्यवदुपचारं कृत्वाऽपदिश्यते संसारदुःखकारणमधर्म्मः दितो सउणिपंजरं, यथा शुकको किलामदनशलाका द्रव्यपंजरं नातिवर्त्तते, एवमिमे परतित्थिया दुक्खविमोक्खकारणं भावपंजरं नातिवर्त्तते, चिउट्टंति त्रोटयंति अतिवर्तन्ते वा त एवं परतंत्राः - सयं सयं |पसंसंता० सिलोगो ॥ ५० ॥ खं खं नामात्मीयं २ प्रशंसंतः स्तुवंतः ख्यापयन्तः इदमेवैकं सत्यमिति, नान्यं, न तानि गर्दन्ति, परेषां वचनानि प्रकटीकुर्वति, एवं ते परस्परविरुद्धदर्शनाः कुसमय तीर्थकराः मुमुक्षवोऽपि न संसारपंजरमतिवर्त्तते, येऽप्यन्ये ततोऽश्रितास्तेऽपि, यथा जे उ तत्थ विउस्संति, विसेषेण उस्संति- इदमेवैकं तच्चमिति विशेषेण उद्घोषयंति गव्येण उस्संतीति, ते संसारतो विउस्संति । अण्णाणिया वादी परिसमत्ता । इदाणीं यत्कर्म्म चतुर्विधं चयं ण गच्छतित्तिणिज्जुत्तीए बुत्तं शाक्यानां तत्प्ररूपणार्थमपदिश्यते अथावरं परिक्वाय० सिलोगो ॥ ५१ ॥ अथेत्ययं निपातः पूर्वप्रकृतापेक्षस्तेभ्यः समयेभ्यः प्रकृतेभ्यः अथ इदमपरं पूर्वमाख्यातं उक्खायं, त एवं ब्रवते गंगा वालुकासमा हि बुद्धाः, तैः पूर्वमेवेदमाख्यातं, अथवा पुराख्यातमिति पूर्वेषु मिथ्यादर्शनप्रकृतेष्वा ख्यातं, | अथवा प्रख्यातं क्रिया कर्मेत्यनर्थान्तरं, कर्म्मवादिदर्शनमित्यर्थः, धिगतं वीभत्सं वा दर्शनमशोभनमित्यर्थः, कम्मचिन्ता णाम यथा येन यस्य येषु च हेतुषु प्रवर्त्तमानस्य कर्म्म बध्यते ततो कर्म्मचिंतावः प्रनष्टः, अथवा अतिकम्मभीरुत्वात्तैः कम्मश्रवाः केचिदिदं अबन्धत्वायापदिष्टास्तत्तेषां कुदर्शनं दुःखखंधविवर्द्धनं कर्म्मसमूहवर्द्धनमित्यर्थः तेषां हि अविज्ञानोपचितं ईर्यापथं स्वप्रांतिकं च कर्म्म चयं न यातीत्यतस्ते कर्म्मचिंतापणा, स्यात् कथं पुनरुपचीयते ?, उच्यते, यदि सभ्यश्च भवति सत्रसंज्ञा च संचित्य जीवितात् ॥ ४८ ॥
[61]