________________
आगम
(०२)
प्रत
सूत्रांक
॥२८
५९||
दीप
अनुक्रम [ २८-५९]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [२], निर्युक्तिः [१-३५], मूलं [ गाथा २८-५९ ]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
सूत्रकृ
कपूणिः
४६ ॥
सिलोगो ॥४३॥ एवमवधारणे, निश्रयार्थों नाम यथा भावोऽवस्थितः तह आत्मादिपदार्थान् दर्शयतोऽप्यन्येषां अचित्रकलाभिज्ञा इव न सद्भावात्तावदिति, तदेवोदाहरणं मिलक्खुब्ब अबो धिए, अबोधिरज्ञानमित्यर्थः, स एवं तेषां अण्णाणियाण वीमंसा० किलोगो' ||४४ ॥ संशयः संदेहो वितर्कः ओह वीमंसेत्यनर्थान्तरं तेषां हि असर्वज्ञत्वाद सौ वीमंसा प्रत्यक्षेष्वपि न चेत् पृथिव्यादिषु संदिह्यते किं पुनरात्मादिषु अप्रत्यक्षेषु ?, तदेवं सा वीमंसा, इह निश्चयज्ञानेन नियच्छति न युञ्जते न घटत इत्यर्थः, स एवं संदिग्धमतिस्तावदात्मानमपि न शक्नोति प्रत्यययितुं कुतस्तर्हि परं १, संसारतो वा समुद्धर्तुं १, एवं ते मिच्छादिडिगो तदुपदिष्टं वा मिच्छादंसणं पंडिवञ्जति, उदाहरणं-वणे मूढो जहा जंतू॰ सिलोगो ||४५|| जहा कोइ महति वणे दिसामूढेण भण्णति-भ्रातः ! कतरस्यां दिशि पाटलिपुत्र मिति, तेनापदश्यते-अहं तत्र नयामीति, ततो सो तेण सह पट्टितो, तौ हि मूढानुगामिनौ दुहतो वि अकोविता, दुहतो णाम तावेव द्वौ अथवा उभयाविण याणंति कुतो गम्यते आगम्यते वा ? किं वा गतमवशिष्टं वा १, अकोविया णाम अयाणगा, तिब्बं सोयं णियच्छंति, तीव्रं नाम अत्यर्थं पर्वतास्मसरित्कंदरावृक्षगुल्मलतादिना गहनं, स्रवंति तेनेति श्रोतं भयद्वारमित्यर्थः, नियत्तमनियत्तं वा गच्छति नियच्छंति, अथवा खंधावारेण महासत्थवाहेण कोइ अग्गिमदेसओ गहितो, सो य दिसामूढताए अण्णतो गेड़, तत्थ ते मज्झिमपच्छिमा ते जाणंति, अग्गिमगा ण जाणंति पंथमिति, तेऽवि मूढा सुगाया, दुहतो दिसामूढदितो । इदाणिं अंधदितो भण्णतिअंधे अंध पहं णेति० सिलोगो ॥ ४६ ॥ जहा कोई अंधो अद्धाणड्डाणे च कंचि अंधं मत्तं वा समेत्य नीति-अहं ते अभिरूचितं गामं नगरं वा मित्ति तेण सह पट्टितो गच्छति दूरमद्वाणंति, नासौ जाणाति, यत्र वस्तव्यं यातव्यं वा इत्यत्र तस्य तदपरिमाणमेव अध्वानमित्यतो दूराध्वानं, अडवा जओ अंध जंतो स एवं पथेणं पत्थितोचि क्षणान्तरं पादस्पर्शेन गत्वा उत्पथमापद्यते यत्र विनाशं
[59]
अज्ञानिकाः
॥ ४६ ॥