________________
आगम
(०२)
प्रत सूत्रांक
॥२८
५९||
दीप
अनुक्रम
[ २८-५९]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [ २ ], निर्युक्ति: [ १-३५ ], मूलं [गाथा २८-५९ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रक ताङ्गचूर्णि
।। ४५ ।।
"लोभो सब्बविणासओ० "विविधं जात्यादिभिर्मदस्थानैरात्मानं उकस्सत्ति, नूमं गहनमित्यर्थः, दन्त्रणूमं दुग्गं अप्पमासं वा भाजणू मं माया, एए तिण्णिवि कसाया, विविधैः प्रकारै घुणिय विधुणिय, किंच अप्पत्तियं णाम रुसियब्वं तदपि अप्पत्तियं, अकम्प्रेसे साधौ अम्मंसे, एमिः सर्वैर्विघृणितै अकम्मंसो भवति, न वाऽस्य बालबुद्धिणो अप्पत्तियं-अकर्मत्वं भवति, सिद्धत्वमित्यर्थः, अहवा अप्पत्तियं कोहो, तेण जझ्या अक्रम्मंसे भवति, अंसग्रहणं तिष्णि २ कसाये सेसे काऊण खवेति, एवं सेमाणिवि कम्माणि खवेत्ता जीवो अकम्मंसो भवति, तं पुण सम्मदंसणचरिताओ विणएहि खर्वेति ण मिच्छादंसण अन्नाणऽविरती हिं, एतमहं मिए चुतेति जो मियदितो भणितो यथा मृगः पाशं प्रत्यभिसर्पन् प्रचुरतृणोदकगोचरात् स्वैरप्रचारात वनसुखाद् भ्रष्टः मृत्युमुखमेति एवं ते वि णियतिवादिणो जे ते तं (एनं) णाभिजाणंति० सिलोगो ॥४०॥ कंठथो, णियतिवादो गतो । इदाणि अण्णानियवादिदरिसणंअण्णाणकतो कम्मोचयो भवति तत्प्रतिषेधार्थमपदिश्यते माहणा समणा एगे सिलोगो ॥ ४१ ॥ माहणा नाम धीयारा, समणा समणा एव, एंगे णाम णं सब्वे, जो अष्णाणियवादी, अहवा अम्हंतणए मोतॄण ते सव्वेवि अप्पणो सपक्खं पसंसंता मणंति, सबलोगंसि जे पाणा ण ते जाणंति कंचणं अस्मान्मुक्त्वा सर्वलोकेऽपि वादिनः सर्वप्राणभृतो वा बेऽस्मद्दर्शनव्यतिरिक्ता ण ते जाणंति संसारं मोक्खं वा, ते हि मिच्छादिट्टिणो सद्भावयुद्ध्यापि यथा स्वान् २ कुसमयान् प्ररूपर्यंतः ते तत्र सद्भावं वदंति दृष्टान्तः- मिल| क्खू अमिलक्खुस्स० सिलोगो ॥ ४२ ॥ यथा कश्विन्म्लेच्छयुवा केनचिद् विद्वद्वर्गेणाचार्येण पथि गृहे वाऽपदीष्टः पुत्र ! कुतः आगस्यते ?,ण हेतुं से वियाणातित्ति दूवचोऽभिहितं दृष्टिमुखप्रसादादिभिराकारैः परिशुद्धाकारं ज्ञात्वा किंतु तमेव भाषितं प्रत्यनुभाषते, अथवा | पृष्टः किंचित पृच्छतां सोऽपि तथैवाह, आर्यकुमारको वा पित्रापदिष्टः-मण पुत्र ! सिद्धं, एष दृष्टान्तः, एवमण्णाणिया नाणं
[58]
अज्ञानिका
॥ ४५ ॥