________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति : [२०१-२०५], मूलं [६९-८२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
श्रीपत्रक
वाजचनि
सूत्रांक ॥६९८२|| दीप अनुक्रम [७९३८०६]
हि-“सामाइयंमि तु कते." यतश्चैवं तेण जं भणितं णस्थि णं से केथि परियाए जेण समणोवामगस्स एगपाणाएवि दण्डे उदकबोध: णिक्खिये, गणु पोसहकरणेण चेव दंडणिक्खेयो एवं सब्वपोमहे देसपोसहेवि देसदंडणिक्खयो, उक्तं च-'जत्तो जनो णियत्ति०' एवं ताव सामिग्गहा बुचंति । भगवं च णं उदाहु संतेगइया समणोबासगा भवंति तेसिं च णं एवं खलु मुंडा भविता णो खलु
वयं अणुव्यताई मूलगुणे अणुपालेचए, णो खलु उत्तरगुणे, चाउद्दसट्ठमीसु पोसह, अणुच्चयं सम्मइंसणसारा, अपच्छिममारणंतिमरणवकंखमाणोति, मा य हु चिंतेजासि जीयामि, वरं सब्वं पाणातिवाय पञ्चक्खाइम्सामि, वुत्ता चउहि आलावएहिं पञ्चक्खाइणो, पदाणिं जेसु पञ्चक्खाति ते पुणो चुचंति-भगवं च णं संतेगतिया मणुस्सा महारभा महापरिग्गहा अधम्मिया सब्बातो पाणाइ
वातातो अपडिविरता जाव परिग्गहातो, आदाणसोत्ति कम्माणामादाणं जाव कमादानानां प्रकारा हिंसाधा तेसु'सगमादाए'त्तिा स्वकर्म आदाय दुर्गतिगामिणोति णिस्यदुर्गतिं गच्छति, ते पाणावि बुचंति तसावि बुचंति जाव पोयाउए । जइ सव्वे तसे मरि। बायरे उववजेजा तोवि तुम्भवयं वयणं ण गेज्झं होजा, जेण के तमा तसेसु चेव उववजंति तेण अणेगंतिया वा प्रमाणं । भगवं
च णं संतेगतिया मणुस्सा अपरिग्गहा अधम्मिया जाव सगमादाए सोग्गइमायाए सोग्गइगामिणो देवेपूत्पद्यन्ते देवगति गच्छंKA तीत्यर्थः, ते पाणाइ०, भगवं च णं संतेगतिया मणुस्सा अप्पारंभा अप्पपरिग्गहा जाव एगचाओ पाणाइयायाओ पडिविरता एग-4
चाओ अपडिविरता चेव सावगा, जेहिं समणोवासगस्स आदाणसो दंडे णिक्खितो ततो आउसं सगमादाए सोग्गइगामिणो देवेषूपपद्यन्ते, उकोसं जाव अच्चुओ कप्पे, ते पाणावि बुचंति, भगवं च णं संतेगइमा पञ्चायान्ति ते पाणा यिस्थ य परत्थ य संते. णो विप्पजहंतीतिकट्टु, तेसु सावगस्स सुपचक्खातं भवति, जम्हा य ण सम्ये तसा थावरेसु उववअंति, तम्हा अमेगंतो, अणेगं- ॥४६॥
[477]