________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति: [२०१-२०५], मूलं [६९-८२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
। उदकबोधः
प्रत सूत्रांक ॥६९८२|| दीप अनुक्रम [७९३८०६]
थीयत्रक- किं पुरा संमतं उदाहु णावि, अथवा पुच्छिजंति तुम्भपि किं दार्शन्तिकोऽर्थो दष्टान्तेन साध्यते !, न तु प्रतिज्ञामात्रेण, देवसिद्धिः)) ताङ्गवृणिः17 आबामात्रादिति चेत सर्वस्य सर्वसिद्धिरिति परिशेपात दृष्टान्तसिद्धिरिति, तत्र दृष्टान्तः, इह खलु परियागा.चरगादयः परिया-AI ॥४६१ | इयाओ तेमि व यथाखं प्रबजिताः स्त्रियः, यथा चरिका-मिक्षुणीत्यादि, अण्ण उत्वियाई तित्थायतणाई, ते चेव पासंडिया चरि-1
गादयः ते पुण केइ चरगे' चेत्र वचंति, केड अणणे चरगतब्बणियादि वुत्ता जेसु पचक्खाति सापओ,जे य पचक्खायंता सावगा आगारिणो परियाइगा य, इदाणिं जं बुत्तं णस्थि ण से केई परियाए जेण समणोवामगस्न एगपाणाएवि दंडे णिक्खित्ते सब-10 पाणे हिंसादंडे अणिक्खिा , तत्थ बुत्ते ते' दुविधा सावगा सामिग्गहा य निरभिग्गहा य साभिग्गहे पडच वुचति भगवं च णं | (सूत्रं ८०), भगवं तित्थगरो चशब्देन शिष्या ये चान्ये तीर्थफराः, संतेगइया समणोबासगा जेसिं च णं.णो खलु वयं पब्यदत्तए,
वय णं चाउद्दसट्टमुद्दिट्ट पडिपुण्णति चतुर्विधं धूलगं पाणाइपातं पचक्खाइस्सामो जाय थूलगं परिग्गह, सो चतुर्विधं पोसहितो, मणियमा सामाइयकंडो चेव होति सामाइयकड़ोय भणति-मा खलु ममट्ठाए किंचि रधणपयणण्हाणुम्मदणचिलेवणादि करे,
| महेलियं अण्णं भणति-कारवेद, होति इस्सरो महेलियं दोसीणमहाणसियाण वा संदेसं.देति, तत्थ विपस्सामोत्ति, एवं अगारिसं| देसए दायवे, अथवा यदन्यत् सामाइयकडेण कर्नव्यं तथापि पचक्खाणं करिस्सामो ते, अमोजत्ति अपेयत्ति आहारपोसहो गहितो, असिणाईतित्ति सरीरसकारपोसहो, आसंदपलियं० दब्भसंथारगतो पोसहो चेव, सातासोक्वाणुबन्धो य सुसिरं च, जे पुण ते तहा पोसहिया चेव दंडणिक्खेवो, एवं सम्बपोसहेवि, जेण वातादिएण वग्वादीण या कुड्डपडणेण वा ते केवि वत्तव्या संमं कालगता, न घालमरणेनेत्यर्थः, नागार्जुनीयास्तु सामाइयकडेऽहिकाउं सर्वपाणातिवातं पञ्चक्खाइक्खिस्सामो तदिवसं, उक्तं ॥४६१॥
PADMINIलामाल
[476]