________________
आगम
(०२)
प्रत
सूत्रांक
||६६९
७२३||
दीप
अनुक्रम
[ ७३८
७९२]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [ ६ ], उद्देशक [-], निर्युक्ति: [ १८४-२०० ], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रकताङ्गचूर्णिः
1188411
| पेल्लेति, जे य मंसं पयंता सुंठीए चुलीस वा अग्गिमंथेण वध, उक्तं च- “तणकटुगोमय माहणस्मिया. संसेदसिदा मट्टिस्तिता चेव" एवं सेसाण जीवाण लग्गह पाणातिवाते, सिया यथैत्र, स्थादेतत् सर्वमपि तं सह हत्यिवधेण जे य अ य पडतो मारेति एगे य उज्झति, सर्वमेतं थोवमुच्यते, गिद्दिणोवि ते य बहुजीवे जेण मारेति, कथं १, तेलोगं सर्वं जीवेहिं ओतप्रोतं, सो य गिट्टी तिरियलोए वसति, उड़लोए अधोलोए य ण मारैति एवं जाव जंबुद्दीवे भरहे मगधाए सणगरे, ते छब्बिसे खेते वा, एवं सोऽपि नाम धार्मिकः । किंच-संवत्सरे ॥७२२॥ वृत्तं प्राणं हस्तिनं, श्रमणव्रतानि अहिंसादीनि तानि किलास्य हस्तितापसस्य श्रमणव्रतानि सन्तीति श्रमणवती, तुर्विशेषणे, किंच मारयति च कस्येदं हास्यं न स्यात् ?, 'आताहिते' आत्मनः अहितो य, एवं परूयंते आयरितं च, सो नट्टो अण्णंपि णासेति, जहा सो दिसामूढो अणे य देसिए णासेति, अणारिओ दंसणाओ चरिताओवि प्रागेव ज्ञानतः, ण तारिसं धम्मं हिंसकं केवलिणी भणति करेंति वा, किं ब्रूते १, बह्मा केवली, तेन तदुपदिष्टं हस्तितापसवतं, तदुच्यते-ण तारिसे केवलिणो भवंति करेंति वा, जे हिंसगं धम्मं पण्णवैति तिलोति, सा जेण णो तिष्णा अण्णतेसु च, सो नहो अपि णासेति जहा हाणिकताणि, एवं बह्मवद्भिः संसारमोचकवैदिकादीनां पक्षसिद्धिः प्रसाधिता भवतीत्यन्यथा वा का प्रत्याशा ?, इत्येवं तॉस्तापसान् प्रतिहत्य भगवत्समवसरणमेव प्रति प्रतिष्ठते, तत्थ य आरण्णो दस्ती नवग्रहो आलाणखंभे बद्धो सण्णी, तं जनसदं सुणेति, जहा एसो अदओ रायरिसिपुत्तो णियआलाणाणि भंजिऊण तित्थगरसमीचं पड्डो, परतित्थिए पडिहणिऊण, लोएण अभिव्यमाणो पुष्पंज लिहत्थएण अचिजमाणो बंदिजमाणो णिरवेक्खो हतपञ्चस्थिपक्खो वच्चति, अहो घण्णो य, तं जड़ अहंपि एतस्स प्रभावेणं इमाउ बंधणाओ मुच्चे तो णं बंदिज, वंदित्ता णमंसित्ता नियंगवणं पाविऊण संजूहे नागस्स बहूहिं लोट्टएहि य
[460]
दस्तिमुक्तयादि
1188411