________________
आगम
(०२)
प्रत
सूत्रांक
||६६९
७२३||
दीप
अनुक्रम
[ ७३८
७९२]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [ ६ ], उद्देशक [-], निर्युक्तिः [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रक्रताङ्गचूर्णिः
1188811
तिष्ठ तावदीपतरं इमामस्माकं सिद्धान्तोदितां पुष्करचर्यां शृणु, श्रुत्वा रोचयिष्यसि यास्यसि वा तत ईपद् व्यवस्थिते राजपुत्रे पञ्चशत पुरुषपरिवारो हस्तितापमानां वृद्धतमस्तमुवाच वयं द्वादशाग्रात् अभ्युदयार्थिनः मुमुक्षवो हस्तितापसा वा इति वाच्या महाजनेन, ते च वयं परमकारुणिकाः सवेषु वने हि वमतां मूलस्कन्धोवघात आहारार्थः सुमहादोष इति मत्वा तेन संवच्छ रेणावि एगमेगं ॥७२०॥ वृत्तं, संवसन्ति तस्मिन्निति संवत्सरः, एकैकमिति वीप्सा एकेके, मासे एकेके 'चाणेग' सरेण विसलिचेण वा मंमं तुति मारे, महागर्जति गर्जति गर्जते वा गजः महाकार्य महागजं मतं मजमाणं गंधा, सेमाणं जीवाणं सेयत्थि विज्जा, वणस्सतिकाइ मूलपत्र पुण्यफलप्रवालाङ्कुराया वानस्पत्या स्थावरा जङ्गमात्र मृगाया, दयानिमित्तं, मांसमास्वाद्य खां वृत्ति परिकल्पयामः । खंडोखंडि काउंसमे भागेतु कवल्लूरं पऊलेऊणं खायामो, एवमेगेण जीवघातेण सुबहु जीवे रक्खामो, जे पुण वणतावसा चणिकन्दफलाणिघाति ते दिषेण गामघातं करेंति, न चाशरीरो धम्र्मो भवतीत्यतः अल्पेन व्ययेन बहु रक्षामः वणिजवत्, जंपि तदर्थं किंचित्पापं भवति तदषि आतावणोववापजापत्रह्मचर्यैः क्षपयामः, विश्वामित्रेणाप्युक्तं "शक्यं कर्तुं जीवता कर्म पाप" णणु च तुम्हेवं पडिकमणादिकाउस्सग्मेण सोधवा, अयं चास्माकं स्मृतिविहित एवं हस्तितापसधर्मस्तमेनं प्रतिपद्यस्त्र आगच्छ, तवं वाणान् आर्द्रक आह-संचच्छरेणावि य ॥ ७२१ ॥ वृत्तं, एकतरं प्राणिनं हस्तिनं, सा हिंसा, ततो अणियत्ता अणिपत्तदोसा जिम्मिदियदोसाओ य, किंचान्यत्-जा सा जिवांसा सा रौद्रता, कथं हस्तिनि परं मग्गमाणा मंसलोलुपा अत एव हेतु हिंसा एका चैव णरगपजन्ता, किया सेसाण जीवाणं ?, जं च भगह- 'सेसाथ जीवाण दयहृताए'ति तं ण भवति, सो हत्थी faat उफडिंतो वसतिकाए हरते गुच्छगुंमादीए पेले तणाति महंते व रुक्खे भंजति, कुंथुपिप्पीलिकादिए य जाब पंचिदिए
[459]
हस्तितापसनिरासः
||४४४॥