________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||६६९७२३||
दीप
अनुक्रम [७३८७९२]
श्रीयत्रक- सेति ते पावमजाणमाणा, हिंसादी उपार्जयन्तीत्यर्थः, अहवा ते मांसासिणां णिरणुकं जीवेसु बुद्वसंज्ञिक पावं सेवंति, तदोपम-ID सांख्यताङ्गचूर्णिः जानमानाः, अथवा जाणं मंसखायणेण पावं वज्झति तं च तुम पावं अजाणमाणो, जहा एन्थ बधाणुमाणागतं घणं चिकणं पाव चौद्धनिरास: ।।४३५॥ V बज्झति, तेण खणं ण, एवं कुशला रदंति तंमि मांसादे, सुद्धे, मांसभक्षणोपदेमएण एवं तच्छमाणे कुचंति भुक्तिमीत्यर्थः मंस
भक्षणे, वा अथवा 'मणं ण एतं सुद्ध, कुशला जाणका मनज्ञाना मणपि न कुवंति ज्ञातपुत्रीया, वतीति एसा मंसमदोसंति बुड्या |
असञ्चा, किल कम्मणो कर्तुः, स्वादुद्दिष्टं भक्तं, उच्यते-सब्वेसि ॥७०८॥ वृत्त, पाणा पृथिव्यादयः तेसिष्णिकार्य णिक्खिप्प, दंडो AV मारणं, सहावजेण सावज पचनपाचनानुमोदनानि, यो वाऽन्येन प्रकारेण दंभनवाहनमारणा, दण्ड सावजं दोसं पविजयित्ता
'तस्संकिणो' वा, शंक ज्ञाने अज्ञाने भये च, ज्ञाने तावत्कथं जानमानः उद्दिश्य कृतदोपे तं गृहीयात् , अज्ञाने संकितो कंखो | वितिगिच्छासमावष्णो संकमाणो, भए 'आहाफम्मणं भंते ! मुंजमाणे किं पगरेंति ?, उच्यते अट्ठकम्मपगडीओ सिढिलबंधण
बद्धाओ धणित०' एवंविधा संका जेसिं ते भवंति तस्संकिणो इसिणो णातपुत्चा णातस्स पुत्ता ते भूनाभिसंकाए दुगुंछमाणा | ॥७०९॥ वृत्तं, जम्हा भूतो भवति भविस्सति तम्हा 'भृते'ति, संका भये ज्ञाने अज्ञाने च पूर्वोक्ता, इह तु भए द्रष्टव्या, तच मरणभयमेव, मारेमाणेहिं इह परत्र च संकते विभ्यत इत्यर्थः, इह तावत्प्रतिवरस्य संकते बंधषधरोहदंभणाणां च, परलोए णरगादिभयस्स, उक्तं च-"जो खलु जीवं उद्दवेति एस खलु परभवे तेहि वा अण्णेहि वा जीवेहिं उदविजति" इह लोके तु भयेण 'सब्वेसु पाणेसु'ति पाणा एगिदियादिया आयुः प्राणादि, घाइणो घातयति निक्षिप्यते, एवं समणुण्णाते,'तम्हा ण मुंजंति' तस्माद्वाऽनुमत्याः कारणात् इहपरलोकापायदर्शनाच न भुजंति 'तहप्पगारं' अन्यदपि जं साधु उद्दिश्य तं कृतं 'एसोऽणुधम्मो, जहा लोए ॥४३५॥
5SANSAMUHIMAHESHARMA
[450]