________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत
मांख्यबौद्धनिरास:
सूत्रांक ||६६९७२३|| | दीप अनुक्रम [७३८७९२]
ALNILIP
HarPIRINTIMAntarna
धीक- वियागरे, अछणपदोपजीवि 'एसोऽणुधम्मो' अनु पश्चाद्भावेऽनुधर्मस्तीर्थकराचीर्णोऽयमुपचर्यते इति अनुधर्मस्तीर्थकरानुम्मिणः ताङ्गचूर्णिः
साधय इहेति, इह प्रवचने संजयाणं एवं सील, न घटते भवतां, जोऽवि अतुझं अशीलमंताणं देति सोऽवि अप्येवं वध्यते, ण ॥४३४॥
मुच्यते, जं भणसि-सिणातगाणं तु दुवे सहस्से ॥ ७०४ ।। वृत्त, सिणातगा सुद्धा द्वादशधूनगुणचारिणो भिक्षवः, जेवि दोऽवि सहस्से मुंजावेति सोवि ताव मुचति, किं पुण जो एक वा दो वा तिण्णी वा, एते णिचं दिणे दिणे असंजता लोहितापाणि सधघातीत्युक्तं भवति, गर्हा-निन्दा इत्यर्थः, ज्ञानाचार्याणां धर्मः अजः, जइ लोके भिक्षुकाणां च गरहितो धर्मः अजाणमाणाणं, इह हिंसानुज्ञानात् अपात्रदायकत्तिकाउं गरहितो, सावधं छकायवघेण, अजयाण अपात्रेपु व दिञ्जमाणं, कर्मबन्धाय भवति, इतच तुम्भे य अपात्राणि दक्षिणाया इत्यर्थः, जेण मंसं खायह तह णस्थि एत्थ दोसो, अह्वा शीलं तुझं दुसितं दाणंपि ण जुजति, इतश्च शीलं नास्ति, जं भणह-थूले उरभं०॥७०५।। वृ, "थूलो'ति महाकायो उपचितमांसह लोके शाक्यधर्म
एवं मारेह, यथा शाक्या उद्दिसितुं भिक्षुसंघ प्रकल्पयंतः, केण साघेति?, तं लोणतेलपिप्पल्यादीनि वेपणाणि गृहीतानि हिंग। कुच्छंभरादीनि वाऽन्यानि, तमेवमादीहिं वेसणेहिं भिक्खूढाए पकरेंति । तं भुंजमाणा पिशितमिति ॥७०६ ॥ वृतं, मांसं
प्रभूतमाकण्ठाय बहुप्रकार वा, अप्येवं दिणे दिणे पोष लिप्पामो वयं, कस्मात् ?, त्रिकरणशुदवात, इषमसाक, अहं खु बुद्धः तेन प्रमाणमित्यतस्तत्प्रामाण्याद्भपामः, तदुच्यते-'इचेवमासु, अणजवु द्वो वा अण्णे वजे केइ एवमक्खातवन्तः साम्प्रतं आइक्खंति वा मांसदोपमिति, सर्वे ते अणारिया बाला मूढा रसेसु, रसशब्दो वा सुखे भवति, सुहेसु विसएसु, सुहे गिद्वा। जे यावि भुजति ॥७०७।। वृत्तं, जे य बुद्धा वा अबुद्रा या पुत्रांसोपमं मांसं प्रदोपतिकाउं मुंजंति, चशब्दादुपदिशन्ते मांसमदोपमिति,
m
aingan ORYAL
।।४३४॥
[449]