________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [9], उद्देशक [-], नियुक्ति: [१८१-१८३], मूलं [गाथा ६३६-६६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||६३६६६८||
आधाकर्मवन्धादि
दीप
अनुक्रम [७०५७३७]]
थीसूत्रक- प्रति पृच्छा-आधाकम्म(म्माणि) च ॥६४३॥ वृत्तं, आधायिकर्म साधुं मनस्याधाय प्रकरणमित्यर्थः, 'अन्योऽन्य' इति वीप्सा, || ताङ्गचूर्णिः
|| अन्य इति असंयतः तस्मादन्यः संयतस्येत्यसंयतः तस्यान्यस्याधायकर्म कर्तुः कर्मलेपेन किं लिप्यते नोपलिप्यत इति प्रश्नः?, ॥४०६॥
उच्यते-एएहिं दोहिं ठाणेहिं ॥६४४॥ वृत्तं, कथं अबवहारोऽनाचारश्च ?, उच्यते, यदि ब्रवीति अस्थि कम्मोवलित्तोति एकान्तेन तेन द्रव्यक्षेत्रकालभाया व्यतिक्रान्ताः, साधवः परित्यक्ताः, स्यादत उबालतेत्ति, जइ देतोवि बन्झति ननूक्तं 'तिहिं ठाणेहि जीवा अप्पाउअत्ताए कम्मं बंधति' 'तेणं किं मम अप्पवधाए चेव आहाकम्मेण दिण्योग ? बेन दाना बध्यने, अल्पायुष्कं च कर्मोपचीयते, किंच-अकृताभ्यागतदोपं चैवं कश्चिदपि पश्येत् , नैवं मन्येत, तेन उबलि नेति न वक्तव्यं, अह भगति-वि अण्णो
अंगारे कडति एवं नान्यस्य कर्मणा अन्यो युज्यते तेन मृगदृष्टान्तेन दातव्यमेव च इति अत्र दोपः, जो देति सो पावं कम्म NT काउं जीयोवघातं करेइ इति परिचत्तो, जेऽपि पाणे वधेति तेऽवि परिचत्ता, तदेव धर्मसंकडमिति कत्याऽन्योऽन्यस्य कर्मणा
उबलित्तो अनुपलित्तो वेत्युच्यमान व्यवहारं नाचरति एगंतेणं, किंचान्यत्-ये यदान पर्ससंति तद्वतोविजे णिसे|ति, अपमन्यो दर्शनं प्रति बागाचारः, नद्यथा-जमिदं ओरलमिति ॥६४५।। वृत्तं, ये इति अनिर्दिष्टस्य निर्देशः, इदमिति सबलोके प्रत्यक्षं आहारकमपि कपांचित्प्रत्यक्षमेव, वैक्रियमपि प्रत्यक्षमेव, तैजमकार्मणे प्रत्यक्षज्ञानिनां प्रत्यक्षे, एफस्मिौदारिके साधिते शेषाण्यपि साधितानि भवंति, शिष्यः प्रच्छति एतदौदारिकं शरीरं कार्य कार्मकशरीरा निष्पनं तत्किमनयोरेकत्वमुनाहो अन्यत्वं , कुतः संशय इति चेत् उभयथा दृष्टत्वात्कार्यकारणयोरिह तंतुपटयोरयुगपत्सिर्टिया, तंतब एव कारणान्तरतः अमिनदेशं पटं निर्वर्त्तयति, आदर्श त्वादर्शदृश्यसंयोगा सशच्छाया उपलब्धे सति कार्यकारणयोः संबंधे मित्रदेशता दृष्टा इत्यतो नः संशयः,
॥४०६||
[421]