________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [४], उद्देशक [-], नियुक्ति: [१७९-१८०], मूलं [६४-६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक |
वधकदृष्टान्ता
[६४-६८]
दीप अनुक्रम [७००७०४]
श्रीमत्रक- पूर्वोक्तापडिहतपच्चक्खातपापकर्मत्वादिभिर्हेतुमिनिदर्शनं, तत्थ खलु वधएहि दिलुते, से जहाणामए वहए गाहावइस्स वा जाव तागचूर्णिः रायपुरिसस्म वा कोई ताव पिति अविरोधेवि पुत्तं वा मारेति, कोइ पुत्त अविरोधे पितरं मारेति, कोइ दोवि ते मारेइ, अण्णं किंचि ॥३९४॥
अकोसवहदंडावणादि दुक्खं उप्पातयति, एवं राजा रायपुरिसाणवि विभासा, स तु अपकृते वा वधखणं णिदाएचि-अप्पणो खणं A/ मत्वा साम्प्रतमक्षणिकोऽहं कर्षणेन तावत्करोति पुत्रं विवाहं च रोगतिगिच्छं वेत्यादि पश्चातधयिष्यामि खणं लदधति यावत्तस्स
छिद्रं लभे, तम्य खणो, एवं चत्तारि भंगा, नागार्जुनीया अप्पणो अक्खणत्ताए तस्स वा पुरिसस्स वा छिद्रं अलब्भमाणे णो HEबहेति तं जदा मे खणो भविस्सति, तस्स वा पुरिसस्स छिद्रं लभिस्सामि तदा मे पुरिसे अवस्सं बधेतव्वे भविस्सति, एवं मणे । । पहारेमाणेत्ति एवं मनः प्रधारयन् सङ्कल्पयन्नित्यर्थः, सुत्ने वा जागरमाणे वा, सुत्ने कथं पठ्यत इति चेत् ननु सुप्तोऽपि स्वमं किल पश्यन् तमेवामित्रं धातयति, तद्भयाद्वा अति, तं वाऽमित्रं न पश्यन् तं भयादनुधावति, किंचान्यत्-प्रत्याख्याने च आचाराद् अनाचारतश्च प्रत्याख्याता, उक्तः संक्षेपः, चत्तारो वणिजः दृष्टान्तः, मित्र एवामित्रभृतः अमित्रीभवतीत्यर्थः, मित्रस्सं तिष्ठतस्स ठाणे यद्यपि किंचिदुत्थानासनप्रदानादिविनयं विधमहेतुं पूर्वोपचाराद्वा कस्यचित्प्रयुक्त तथापि दुष्टत्रण वान्तर्दुष्टत्वादसौ असद्भावोपचार इति, असद्भावोपचारात् इतिकृत्वा मिथ्यासंधितो चेव भवति, णिचं पसदं जहा वीरणस्तम्बस्य अण्णोऽणेण गतमूलो दुक्खं उब्वेढेतुं एवं तस्सवि सो वधपरिणामो वैरा दुःक्खं उव्वेढेतुं, मारेऊणवि पा उवसमति, जहा रामो कत्तबीरियं पितिवधवेरियं मारेऊणवि अणुवसंतणेण सत्त वारा णिक्खत्तियं पुढविं कासी, आह हि-'अपफारसमेन कर्मणा, न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरुतेऽरियतनां, द्विपतां मूलमशेषमुद्धरेत् ॥ १॥' एप दृष्टान्तः, अथो एवमेव बालेवि सव्वेसिं पाणाण जाव
[409]