________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
सूत्रक
गर्णिः
प्रत सुत्रांक
।२६ ॥
दीप
ओधनाम्नी य अकारगवादी आतछट्ठो अफलवादी ॥१(३०)। वितियए चत्तारि अत्थाहिकारा, तंजहा-बितिए णियतीवायो अण्णाणी तह य णाणवादी य। कम्मं चयंण गच्छति चतुर्विधं भिक्खुममयंमि ॥२(३१)। तइए आहाकम्मं कडवादी जह य ते पवादी तु । किच्चवमा य चउत्थे परप्पवादी य विरतेसु ।।२(३२)। ततिएऽत्थ अस्थाहिकारोआहाकम्म परवादिकाय,चउत्थे एगो चेव अधिगारो किच्चुत्रमा ॥ परप्पयादीगाणं । एवं समोतारेण जत्थ जत्थ समोतरति तत्थ तत्थावतारितं, उवक्रमो गतो। इदाणि णिक्खेवो, सो तिविहो- ओषणिप्फण्णो णामणि सुत्तालावयणिप्फण्णोत्ति, ओहो णाम जं सामण्णं सुत्तस्स णाम, तं चउविधं-अज्झयणं अज्झीणं आयो
ज्झयणा,अज्झयणं णामादि चतुर्विधं, दबज्झयणं पत्तयपोत्थयलिहितं, भावज्झयणं इदमेव समयंति, अज्झीणं णामादिचतुर्विधं, 17 दबज्झीणं सन्वागाससेढी, भावज्झीणं इदमेव समयज्झयणं, ण खीज्जति दिर्जत अण्णेसिं, तत्थ गाथा-जह दीवा दीवसतं पदि
प्पदी सोय दिप्पती दीपो । दीपसमा आयरिया दीपंति परं च दीति॥१॥ इदणि आयो, सो नामादि चउन्धिहो, दब्बाओ सचितादि, सचित्ते दुपयादि ३ मिस्से स एव साभरणाणं दुपदादीणं, अचित्ते हिरण्णादि ४, भावाओ इदमेव समयज्झयणं । इदार्णि झवणा, णामादि चतुर्विधा-दव्यज्झवणा पल्हस्थियाए पोती ज्झविजति घोडो विवजाए एवमादि, भावझवणा दुविधा-पसस्थभावज्झवणा य अपसत्वभावज्झवणा य, पसत्थभावज्झवणा य णाणस्स झवणा ३, अपसत्थभावझवणा कोहस्स ४, चउसुवि एतेसु समयज्झयणं भावे समोतरति । इदाणि एतेसिं चउण्हवि णिरुत्तेण विहिणा वक्खाणं भण्णति-तत्थ णिरुत्तगाथाओ-जेण सुहज्झप्पयणं अज्झप्पाणयणमधिअणयणं वा । बोहस्स संजमस्स व मोक्खस्स व तो तमज्झयणं ।।१।। जेण सुहज्झप्पं जणेति अतो अज्झप्पजणणं, पगारणकारलोचाओ अज्झयणंति, अथवा बोहादीणं अधिकण णज्झयणं, अयनं गमनमित्यर्थः, अज्मीणं दिज्जतं
अनुक्रम
'अध्ययन' शब्दस्य निक्षेपा:
[39]