________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति : [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
"२५०॥
TA
अहिंसा
स्थापना
प्रत सूत्रांक [१७-४३]
दीप अनुक्रम [६४८
. May श्रीमत्रक
ण बड्डइ उग्घाडेतुं उग्घाडे कवाडे या पेठेतु, उक्तं च-'कवाडं णो पणोलेजा' परिसंतो णियंतो अ लोगो मा णिचं संवरादिणा साहािथिरादि विराहेहित्ति ते णिश्चमेव फलिई उस्साएत्तुं अग्गदार कोटुगपमुहे अ कवाडं विराहेतु अभंगुयदारं अच्छंति, चियत्ततेउर० ॥३६॥ अंतेउरं घरे अणिडिमंताणं जइचि इत्थिाओ अच्छंति तत्थवि णं चरेति, जाव एसो ठाति तत्थेसणं सोघेति, कस्सइ महिडि
यस्स अंतेपुरं भवति, तंपि तेण अणुण्याता पविसितुं भाति, एप तावत् दर्शनसंपदुक्का । इदाणिं सीलसंपत्प्रसिद्धये इदमपदिश्यतेचाउद्दसट्टमुछिटपुषणमासिए पव्वं मासस्स अट्ठमि पक्खस्स उदिट्ठा-अमावसा, पुन्नि मा इति चन्द्रमाः पूर्णमासः स्यात् | सेयं पूर्णिमा, पडिपुण्णं पोमहंति-आहारपोमहाहि ४। पोसहिओ पारणं अबस्सं माधुण मिक्वं दाऊण पारेति तेनोच्यते-समणे || णिग्गंथे फासुएसणिजं असणं वा ४ पडि० बासारने पीढफलगे पडिलामेमाणा विहरति । इदाणि सम्बो सावगधम्मो समाणिजति-बहुसीलवान् सीलाई सत्त सिक्खाबदाई वयाई अणुच्चताई, विहर, वेरमणं सदादिविपयेषु जहासत्तीए वेरमणं करेंति, अथवा वेरति वा बांति या वेरमणति वा एगहुँ, पञ्चक्खाणं, उत्तरगुणे दिणे २ पुमण्हेऽवरण्हे, पोसई सरीरमकारबंभवेर, अथवा | अवरो वा तिविहो आहारपरिचाओ उपवासो, अप्पाणं भावमाणा अण्णेसिं च साधुधम्मं च कहेमागा एकारस उवासगपडिमाओ फासेमाणा विहरति । इदाणि संणिकासो कोरति, जम्दा अभिगतजीवाजीयाः उबलद्धपुण्ण जाव मोक्खकुसला तम्हा असं० जम्हा
देवासुगदिसु अणतिकमिजा य पवयणातो जम्हा तम्हा णी संकितादि जाव अभिगतहा, अथवा गतप्रत्यागतिलक्षणं क्रियते-जम्हा पाणिसं० जहा(तम्हा असहेजा) जम्हा असंजहा तम्हा णिस्संकितादि, एवं जम्हा णिस्संकितादि सम्हा णिकंखिता, एक पदं छईतेहिं | एक्के यार भणंतहिं जाव जम्हा अभिगतहा तम्हा अद्विमिजा जाब रचा तम्हा परेण पुडा व अपुट्ठाया वदंति-अयमाउसो! जिग्गंथे
HINDU
६७४]
॥३६९॥
[384]