________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चर्णि:
श्रीसूत्रक
प्रत सूत्रांक | [१७-४३]
साधुम्मावको
दीप
अनुक्रम [६४८६७४]
जति ?, संकादीहिं दोसेहिं अत एवोच्यते पिस्संकिता णिकंखियादि, लट्ठा, जहा कोइ अस्थत्थी तं जहा तहा पञ्जतं अस्थं ताङ्गचूणिः
लधु तुट्ठो भवति एवं तेऽवि जिणवयणलबुट्ठा एव तुट्ठा, गृहीतप्रवचनार्थाः ये ते भवंति, पुटुं२ गहितो पुच्छितट्ठा, विनिश्चितो ॥३६॥
निर्नीतः, अट्ठर्मिज. अट्ठियाईपि भावेतुं जाब मिजत्ति मजा बुञ्चति, जस्स रोगेण तयं आदिकाउंजाब मज्जा भाविता सो
दुधिकिच्छो भवति एवं ते, आमज्जाइ वा भाविता, यथा सो परिवायगो, गिहे मिक्वं हिंडंतो जा से महिला रुचति तं तं | विजाए अभिजोएतु एकाए गुहाए छोढुं, विज्जावातियो इरतित्तिकाउं पडियरावितो, पुरिमो य भत्तगंधादि परिगिणेन्तो पंथोलिआहितियाए पडियरितु तेहिं पविसितं जुझंतो मारितो, ताओ अ महिलाओ जा जस्स सा तस्स दिना, सा य इका इन्भ
महिला अमिजोइ निझाया पति णेच्छड, जाणगा पुच्छिता भणंति-जति से परिवायगअट्ठीणि घसितुं खीरेण दिजंति तीसे अपेमझतीए तो, नवि, वरतेहिं तस्स अपेक्खंतस्स घसितुं २ खीरेण सह काढेत्तुं पाइता, जहा २ पाइजति तहा २ तंमि पुरिसे पेम्म ||FA AW आरंभति, सम्बेसु घटेसु पीतेसु य जहा, परिवाए अणुरत्ता जहा मा तम्मि परिव्याए अडिसेसेवि ण विरजति एवं सावओऽवि ||
चेतिएसु साधूसु अ अणुरत्तो जइचि किंचि लिंगत्थं वा पासत्थं वा उडाहं करेंतो पासति तहावि पुरिसदोसोत्तिकाउंणवि पवIMA यणातो विरजति, उपमा, एकदेरोन दृष्टान्त इतिकृत्वा, जहा सा तंमि परिब्धायगे रत्ता एवं पवयणाणुरागो सो अट्टमिंजपेम्मा
-णुरागरत्तो, जतिवि केण विप्परिणामेति जइणपवयणातो-किं तुझे एत्थ दिट्ठति ?, तहावि भणति भणतं-अयमाउसे! हे आयुप्मन् ! णिग्गंथे पावयणे अढे परसटे सेसे अगटेत्ति, तिणि तिसट्ठाई पावाइयमयाई अण्णो, जस्स बि कस्सवि धम्मं कहेति तंपि भणति-अयमाउसो! जाव अद्वे सेसेसु अणद्वे, तेण गेण्ड, ओसितफलह० अर्वगुतदु० किं कारणं पिहितुभिण्णे कवाडेति ?,
॥३६८॥
[383]