________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रक
उपक्रमः
प्रत सूत्रांक
ताङ्गचूर्णिः ॥२४॥
दीप
मीपीभूतं सन्निक्षिप्यते, न च नामादिभिरनिक्षिप्तं अर्थतोऽनुगम्यते, न च नयमतविकलो अनुगम इति, जतो सत्थं सम्बन्धात्मकेन उपक्रमेण स्थापनासमीपमानीयते नामादिन्यस्तनिक्षेपमर्थतोऽनुगम्यते नानानयैः अतोऽयमेवानुयोगद्वारक्रम इति, सो उपकमो छन्चिहोऽवि-णामोवकमो ठवणा०दव्य खेत्त काल भावण्णू उबकमो, छबिहोवि जहा आवस्सए तहा परूवेयव्यो, अहबा उवकमो छविधो-आणुपुच्ची णामं पमाण वत्तव्यया अत्याधियारो समोतारो, एतेऽवि जहा अणुयोगद्वारे तहा भासितव्या जाव समोतारो | सम्मत्तो। एवं समयज्झयणं अणुपुव्वादिएहिं दारेहिं जत्थ जत्य समोतरति तत्थ तत्थ समोतारेयवं, आणुपुचीए उकितणाणुपुबीए गणणाणुपुधीए य समोतरति, सा तिविहा-पुवाणुपुत्री पच्छाणुपुत्री अणाणुपुती, समयज्झयणं पुवाणुपुबीए पढम, पच्छाणुपुबीए सोलसम,अणाणुपुबीए एताए चेव एगादियाए एगुत्तरिआए सोलस(ग)च्छगताए सेढिए अण्णमण्णभासो दुरूवूगो,एस्थ पत्थारविहिकरणं इम-एकाद्या गच्छ पर्यन्ताः,परस्परसमाहताः राशयत्तद्धि विज्ञेय, विकल्पगणिते फलम् ।।१।गणिते त्यविभक्त तु,लब्धं शेपैविभाजयेत् ।। आदावते च तत् स्थाप्यं,विकल्पगणिते क्रमात् ॥२॥णामे छविधणामे समोतरति,तत्थ छविधो भावो वणिजति,तत्थवि खयोवसमिए भावे समोतरति, जतो सबमेव सुयं खयोवसमिए भावे बट्टति । पमाणं चउविधं-दवप्पमाणं खेलप्पमाणं कालप्पमाणं भावप्पमाणं च, प्रमीयतेऽनेनेति प्रमाणं, तत्थ समयो भावात्मकत्वात् भावप्रमाणगोचरं, तं भावप्पमाणं तिविधं-गुणप्पमाणं नयप्पमाणं संखप्पमाण; | गुणप्पमाणं दुविध-जीवगुणप्पमाणं अजीवगुणप्पमाणं च, तत्थ जीवाणण्णत्तगओ समयस्स जीवगुणप्पमाणे समोतारो, जीवगुणपमाणं तिविधं-णाणगुणप्पमाणं दसणगुणप्पमाणं चरित्त(गुणप्पमाणं च),तत्र बोधात्मकत्वात् समयस्स णाणगुणप्पमाणे समोतारों, णाणप्पमाणं चतुर्विधं-पचक्खं अणुमाणं उवम्मं आगमो, तत्थ समयस्स पायं परोवदेसत्तणतो आगमप्पमाणे समोतरति, आगमो
अनुक्रम
॥ २४॥
[37]