________________
आगम
(०२)
प्रत
सूत्रांक
||५८०
६०६||
दीप अनुक्रम
[५८०
६०६]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], निर्युक्तिः [१२७-१३१], मूलं [गाथा ५८०-६०६] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
मा
श्रीसूत्रकृ ताङ्गचूर्णिः
॥२८५।।
पततीति पोतः पतन्तं त्रायन्तीति पतत्राणि पिच्छानीत्यर्थः, नास्य पत्राणि जातानि अपत्र जातः, साबसा पवितुं प्रपलातुं तमचाई तरुपक्खगं वा साचामगातो उल्लीणं पुणो उडेनुमस केन्तं, ढण्कः पक्खी, ढंकः आदिर्येषां ते भवंति ढंकादिणो अन्यतरा, अव्यकगम इति अपर्याप्तः, हरे वा, पिपीलिकाउ व णं खाएजा मारेज वा णं चेडरुवाणि धांडेज वा अपि काकेनावि हिते, एप दृष्टान्तः, सूत्रेणैवोपसंहारः । एवं तु सिद्धिवि (सेपि) अधम्मे (अहधम्मं ) ॥ ५८२ ॥ वृत्तं न स्पृष्टो येन धर्मः स भवति अपुडुधम्मे, अगीतार्थ इत्यर्थः, निस्सारियमिति इहलोकसुहं णिस्सार, वृसिमं गाम चारित्रं, णिस्सारं मण्णमाणो, परं सो असुहं चाणिस्सार मण्णमाणो, दियस्य छायं स एव द्विजः पक्षी वरिकादीनामन्यतमः, छायगं नाम पिलगं, अपत्रजातं हरिंसु हरिति हरिस्संति वा, त्रैकाल्य दर्शनार्थमतीतकालग्रहणं, येषां धर्म्मः मिथ्यादर्शनं अविरतिय तेऽप्यधम्र्मा, मिक्षुकादीनी तिगि तिसङ्काणि पानादियसयाणि विपरिणामेऊण हरंति, तद्यथा - जीवाकुलत्वात् दुःसाध्या अहिंगा, दुःखेन वा धर्मः इह तु सुखेन, शुचिवादिनोऽपि द्विपंति, आमिससुवरिवदित्येवं कुप्रवचनजालेन विनश्यन्ति, रायादिणो गियलगा वा णं बिसयहिं णिमंतेन्ति, इत्थी या इत्यादि, अनेक इति बहवः पापंडिनो गृहिणथ, यतश्चैते दोषाः अगृहीतग्रन्थस्य तेन तग्रहणार्थ गुरुपादमूले 'ओसाणमिच्छे' ॥ ५८३ ॥ वृत्तं, ओसाणमित्यवसानं जीवितावमानमित्यर्थः, अथवा ओसाणमिति स्थानमेव, गुरुपादमूले, उक्त हि - 'आसवप दमोमाणं गल्लिस्स' 'मणोरमा चेया' मनुष्य इतियावन्मनुष्यत्वं च अस्य तावदिवान्ते वसिओ, अभिलाए समाधि मण्णमाणोऽनवबुद्धो नवग्रहयत्, समाधिरुक्तः, तमाचार्य सकाशादिच्छति, अन्यत्रापि हि वसन् जो गुरुणिद्देशं वहति म गुरुकुलवा तमेव वसति, अनिर्देशवर्तितु सन्निकृष्टोऽपि दूरस्थ एव, लोकेऽपि सिद्धा प्रत्यक्ष परोक्षसेवा, कामक्रोधावनिर्जित्य, किमरण्ये
[298]
अपोतद्विजादि
॥२८५ ॥