________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], नियुक्ति: [१२७-१३१], मूलं [गाथा ५८०-६०६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
आदानादि
प्रत सूत्रांक ||५८०६०६||
दीप अनुक्रम [५८०६०६]
श्रीमत्रक- यतिबिहो' गाथा ।। १३१ ॥ गहणे तिविधो-सु गाहेति अत्थं गाहेति उभयं गाहेति. आसेवणाए दुविधो-मूलगुणे उत्तर-
गुणे य, मूले पंच, तंजहा-पाणाइवायवेरमणं सेहावेति, कारयतीत्यर्थः, उत्तरगुणे त दुवालसविघं आसेवाविति, णामणिप्फण्णो ॥२८४॥
FA गतो। सुत्ताणुगमे सुत्तमुपारेतच, स एवमाधत्तधिए धम्मे द्वितो 'गंथं विहाए इह सिक्खमाणो ।। ५८० ।। वृत्तं. सापजं
द्रव्यं ग्रन्थः प्राणातिपातादि मिथ्यात्वादि अपसत्थभावग्रन्थं च विसेसेण हित्वा विधाय, पसत्थभावगंथं तु णाणदंसणचरित्ताई आदाय, खोबसमियं गाणं कस्सइ पुज्यादत्तं भवति, किंच आदाय?, पव्वजाति आदानार्थ, खाइगरम तु णियमादाय, दर्शनं त्रिविधं, तस्यापि कस्यचिदादानाय, केनचित्पूर्वेनादत्तेन क्षायोपशमिकेन पूर्वगृहीतस्य तु आदानार्थं वृद्ध्यपेशं, चरित्रस्य तु त्रिवि धस्याप्यादानाय, प्रशस्तभावग्रन्थो आदानी येत्यर्थः, तेन चात्मानं ग्रन्थयति, इहेति इह प्रवचने, इति च पठ्यते उपप्रदर्शनार्थ, एवं दुविधाए सिक्खाए सिक्खमाणो उत्थायेति प्रवज्य सोभनं बंभचेरं वसेजा सुचारित्रमित्यर्थः, गुप्तिपरिसुद्धं वा मैथुनभचेर बुचति, गुरुपादमूले जावजीवाए जाव अब्भुजयविहारंण पडिवञ्जति ताव बसे, उवायकारी-णिद्देशकारी, जं जं बुचति तं सिक्ख
न्ति महणसिक्खाए, सुदवि सिक्खितं च आसेवणसिक्खाय अपडिकूलेति, जे छेय विप्पमायं ण कुज्जा, यम्छेकः स विप्र4 माद, प्रमादो नाम अनुद्यमः यथोक्ताकरणं, यथाऽऽतुरः सम्यक् वैद्ये उपपातकारी शान्ति लभते एवं साधुरपि सावधग्रन्थपरिहारी
पापकर्म भेपजस्थानीयेन प्रशस्तभावग्रन्थेन कर्मामयशान्ति लभते, जो पुण एगल्लविहारपडिमाए अप्पजतो, गच्छति केयि पुरिसे अविदिण्णं णिगच्छंति, अवितीर्णश्रुतमहोदधी अविद्वानसौ तीर्थफरादिभिर्विधूतः, तस्स दुअदादी दोसा भवंति, इमे चान्ये, सूत्रम्जहा दिया ।।५८१।। वृतं, पोतमपत्तजातं साचासगा पघिउं मनमाणं । स्वासगात् गर्भादण्डाद्वा, द्विळ जातो द्विजः,
॥२८॥
[297]