________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-], नियुक्ति: [१२२-१२६], मूलं [गाथा ५५७-५७९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
अरत्यभिभवादि
प्रत सूत्रांक ||५५७५७९||
दीप
अनुक्रम [५५७५७९]
थीसूत्रक
द्धाओ संमत्ताओ अविसुद्धाओ असंमत्ताओ, कचित् सूत्रे वाऽर्थे च दृष्टयम्मी, दृष्टसारो दृष्टधा, इत्यर्थः कचिद् ग्राम नगरे वा ताङ्गचूर्णिः
MA अनुप्रविश्य गच्छयासी णिग्गतो वा से एसणं जाणमणेसणं च स एमणा बायालीसदोमविसुद्धा तगिवरीता अणेसणा, अथवा ॥२८॥ एमणा जिनकप्पियाण पंचविधा अलेवाडादि हेडिल्लातो अणेसणा, अथवा जा अभिग्गहिताणं सा एखणा, सेसा अणेसणा, जो पुण
| अण्णापाणे य अणाणुगिद्धे, सया सकेति परिहरितु सो चेव य जाणगो, किंच-अरर्ति रतिंच अभिभूय भिक्खू वृत्तं ॥५७८।। | अरति संयमे रतिं असंयमेचि, अभिभूय णाम अकमिऊणं, बहुजणमज्झम्मि गच्छयासी, एगचारित्ति एगल्लविहारपडिवण्णगा, अर| तिग्रहणात् परीसहगाहणं, एगंतमोणेणं तु एगंतसंयमेणं, एकान्तेनैव संजममवलम्बमानः पृष्टो वा किंचिद्वाकरोति, न तु यथा | मौनोपरोधो भवति, संयमोपरोध इत्यर्थः, तद्यथा-'जाय भामा पाविका सावा सकिरिया', किंच से नागरेति ?, उच्यते, एगस्स
जंतो गतिरागती य, एक एव च परभव यात्यात्मा, एक एव चागच्छति, उक्तं हि-'एकः प्रकुरुते कर्म, भुनक्तपेकश्च तत्फलम्।। | जायत्येको मृपत्येको, एको याति भवान्तरं ।। ९॥ पत्तेयं पत्तेयं जाति पत्तेयं मरति । धर्म कथिकविशेषस्त 'सयं समेचा वृत्तं । 111०७५|| स्वयं समेत्येति स्वयं ज्ञात्वा तीर्थकरः अन्यः सुच्चा भासेज धम्म हिययं पयाणं हितं इहलोके परलोके य, किंच जे
गरहिता सणिदाणप्पयोगा गर्हिता निन्दिता 'णिदाण बंधणे सह णिदाणेण प्रयुंजत इति प्रयोगा-त्रिविधाः, अथवा कम्म, कथा | | अधिकता, तेन ये वाक्यशेपाः प्रयोगा गर्हिता, तद्यथा-शास्त्रं सपरिग्गहं कर्म प्रज्ञापर्यतः कुतीथिनी न प्रशंसति, एतेऽपि हि काय. क्लेशादीन कुर्वते, सावञ्जदानं वा प्रशंसंति, न वा तथाप्रकारं कथं कहेजा जेण परो अकोसेज बहेत एवमादी वागदोपां धर्मजीवितोपरोधकत्वेन न सेवते सुधीरधर्माणः कथकाः। किंच-'केसिंचितझाए(इ)अबुज्झभावं' ।।५७६।। खरफरुसाइ भणेजा, मा भूत्,
॥२८॥
[294]