________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-], नियुक्ति: [१२२-१२६], मूलं [गाथा ५५७-५७९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||५५७५७९||
श्रीसूत्रकतानचूर्णिः ॥२७९॥
दीप अनुक्रम [५५७
0 जिणेण उचं 'णिगिणिविया (णिकिंचणे) भिक्खु सुलूहजीवी ।। ५६८॥ णिगिणो नाम द्रव्याचेलः, लूहो संयमः, तेन नमत्वादि
जीवति अन्तप्रान्तेन, लूहिते वा, जेनैव रूक्षजीवीतेन गर्वितो भवति, न च समो भवति, अरक्तदिटैरिति, न वा अझंझाप्राप्तैः समो। | भवति, आजीवमेतं तु अबुज्झमाणो 'जातीकुलगणकम्मे सिप्पे आजीवणा तु पंचविधा', जात्या संपन्नोऽहमिति मानं करोति,
प्रकाशयति चात्मानं स्वपक्षे तथाचैन कश्चित्पूजयति, एपा हि आजीविका च भवति मददोपश्च, आजंजवं पुणो पुणो चाउरंते संसार| कंतारे, विपर्यासो नाम जातिमरणे, किमंग पुण जो सव्यसो चेव मुकधुरो लिङ्गमात्रावशेपः नानन्तकालमटति, जमेते दोसा | समाधिव्याघातमदसुमत्ताणं आयरियपरिहावीणं तस्मादिमः शिष्पगुणैर्भाव्यं, तंजहा-'जे भासवं' वृतं ।। ५६९।। सत्यभाषाN/वान् धर्मकथालब्धियुक्तो वा भाषावान् , सुष्टु साधु वदति सुसाधुवादी, मृष्टाभिधानो बा, क्षीरमध्यावादिप्रणिधानवंति 'सेकालं |गोवलंभो तथा के' यं च णए पुरिसे, आक्षिप्तः पडिभणति-उत्तरं भापते, प्रतिभणतीति प्रतिभाणवं, उत्पत्तिक्यादिबुद्धियुक्तः सन्न | प्रतिभापितवान् , अर्थग्रहणसमर्थो विशारदः, प्रियकथनो चा, कश्चिद्धर्मकथी अपि वादी अत्यर्थमागादप्रज्ञः, विशेषिकादिहेतुशाखाणि, तैरस्य भावितः आत्मा स भवति भावितात्मा. अण्णं जणं अण्णमिति योन भाषावान संस्कृतभाषी वा असाधुवादी न स्पृष्टवाक् संप्रतिपत्तिकुशलो न, न च लोकलोकोत्तरशास्त्रेषु आगाहप्रक्षेन सुभावितात्मा, स एवंविधः कश्चित् पपणसा णाम प्रज्ञया परिभवति न वासनाहः उच्यते-"एवं ण से होइ' वृत्तं ।।२७०।। एवं न से होति समाधिपते एवमनेन प्रकारेण | समाधिप्राप्तः चतुर्विधसमाधिग्राप्तः, यः प्रज्ञया भिक्षुरात्मानं विउकस्सति-अहं श्रेष्ठो नान्य इति, अथवाऽवि जे ताव मदेण मत्ते (मयावलिते) अहं वत्थपडिग्गहपीठफलगसेज्जासंथारंगमादी अण्णमवि उप्पावेउं सत्तो, किमंग पुण अप्पणो उप्पादेतुं तुम ॥२७॥
५७९]
[292]