________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-], नियुक्ति: [१२२-१२६], मूलं [गाथा ५५७-५७९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
आचार्यापलापादि
प्रत सूत्रांक ||५५७५७९||
दीप
अनुक्रम [५५७
श्रीसूत्रक- यमपलपते, प्रख्यातमन्यमुद्दिसति, योऽपि तावद् यथा वैरस्वामी पदानुसरणलब्धिसम्पन्नः, आयरिआओ अधिकतरं पण्णवेति, সাল্পর্শি: तेनापि न निलवितव्यः आचार्य:, किमंग पुनर्ये समानो न्यूनतरो वा, जे पुट्ठा भणति अत्तकस्सेण-मया चैतद्विस्तरतो विकल्पितं ॥२७५|| | अर्थपदं, सूत्रं वा विसोधितं, सो णिण्हगो असंतिभावट्टितो, यस्य वा सकाशात् केनचिदधीतं ग्रहणशक्तितया या तेनान्यतोऽधिक
मधीतं शब्दच्छन्दहेतुतर्कादि गृहवासे वा तेन शब्दादीन्यधितानि, परेण चोदित:-त्वया अमुकाचार्यस्य सकाशात अधीतमिति ?, स किं जानीते बराको मृत्पिण्डः यस्यौछावपि न सम्यक्, यतः अभ्युत्थानादिविनयभीतानि यति, एवं णाणे पलिउंचणा, सणे य, | चरिते तु कोइ कोई पामत्यादि पुढविकाइयादि समारभते, कपाकप्पविधिष्णुणा मावगादिणा पुट्ठो-किह तुझं एतं कप्पती ?, | उदउल्लादि गेण्हंतो वा अमुगो ण एवं गेहति तुम कहं एतं गेण्डसि?, तुझं बा एतं एवं आगतेल्लगी, एवं पुट्ठो इह लोग कथेती, | नइतुं इमं लोयं जोणिधम्म, सो पलिउंति, सोऽत्थ कि जाणति? तुम वा किं जाणसि?, चीर्णवता वयं, पलिउंचंता आदाणमट्ट बलु आदानं शानादीनि, आदीयत इत्यादानं आदातव्यमित्यर्थः, अमाधुमाधुमानीनः साधुगुणवाह्यास्ते अमाधव एव साधुमानिनः, अणोपसंखाए य ते साधुवाद वदन्ति, स: असाधुः साधुमाणी, दगुणं करोति स पापि, वीया बालस्म मंदया, एवं शुद्धखंतिपरिचाए द्वितीयं पापमासेतो, एवं मायान्विताः एहिंति ते अगतसंमारिय, दामोधिपलाभियं कर्म पंधिया अगाइयं | जाइतब्यमरितव्बाई घातमेहिंति, एवं माणलोभादोसेवि, कोये तु सब एवं प्रतिपेधः क्रियते', 'जो कोहणे होति जगहभासी' वृत्तं ॥ ५६१ ।। जगतः अट्ठा जगतहा, जे जगति भापले, जगात २ तागत् खरफरुमणिठ्ठराणं असंयतार्थ इत्यर्थः, न पुनराचार्यादीन साधून गृहिणो वा खरफलमणिटुराणि भगति, कामकलुगादीणि वा, अथवा जगदर्था छिन्दि भिंदी वध मार
५७९]
| |२७५॥
[288]