________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-], नियुक्ति: [१२२-१२६], मूलं [गाथा ५५७-५७९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||५५७५७९|| दीप अनुक्रम [५५७५७९]
शास्तृतिरश्रीराधक-19 सुहं परायएहिं हत्थेहिं इंगाला कडिअंति, अथवा यः शास्ति से शास्ता-आचार्य एव, तपि चोदंति, अशीलो वा, असंतिभावे या ताचूर्णिः
स्कारादि वमाणो, असत्पुरुषाः सुशीलं दुःशीलं वदंति, दुम्शीलं सुसीलं च ।। किञ्च-'विसोधियं वा (ते) अणुकोदयते (अणुका॥२७॥
यंते) वृत्तं ॥ ५५९॥ विसोधिकरं विसोधियं, धम्मकथा सुत्तत्थो वा, अनु पश्चाद्भावे, कथितमाचार्यः अनु कथयन्त्यन्येषां, तथाऽऽचार्यपरंपरागतं गाणं चरित्र वा जमालिपमिती य आतभावेण वियागरेति, भावो नाम ज्ञानं अभिप्रायो वा, उस्सुत्रं पनवेति, यैर्वा धैर्येणाशकान्तः परिणामयितुं वितहं कथयंति, आचार्यसमीपे गोष्ठामाहिलवत् , निग्गता वा जमालिवत् , एवं न युज्यते, यथोदितमेव संयुज्यते, इत्येवमातभावेन वियागरेंति, केचित् कथ्यमानमपि ब्रुवते नैतदेवं युज्यते यथा भवानाह, स्यादेनं तु युज्यते, स एवं स्वछन्दः अहाणिए होइ बहुगुणाणं अनायतनं असम्भवः अनाचार: अस्थानमित्यनान्तरं गुणा 'सुस्ससति पडिपुच्छति सुणेति गेहति य ईहए आवि। ततो अपोहए वा धारेइ करेइ वा सम्मं ॥१॥' एतेसिं सुस्ससणादीणं गुणाणं अत्थाणं भवति, पैनयिकमन्योऽन्यसाधारणवैयावृत्त्यादीनां च अथवा 'सवणे णाणे' पठ्यते च-'अट्ठाणिए होंति बहुणिवेसो' अस्थानिको गुणानां, दोषाणां तु बहूनिवेशो भवति, नियतं वेशो निवेशोऽनयिकादीनां दोपाणां,जेणाणसंकाए मुसं वदन्ति गाणे संका णाणसंका तेसु तेसु णाणंतरेसु एवमेतन युज्यते अथवा संकेतितमान्यार्थाः, जे ज्ञानवन्तमात्मानं मन्यमानाः असं लवंति अभयभावे छन्दता णियमा चेव मुसंवदंति जमालिवत्, जंमि अणुवादी अभिणिवेसेण भवति तदपि मृपा भवति, 'जे आवि पुट्ठा पलिकंचयंति' वृत्तं ।। ५६०॥ य इत्यनिर्दिष्टनिर्देशः, केनविऽधीतं कस्यचित् सकाशात् जात्यादिपरिपेलवस्य, स च पृष्टः केनचित्-कस्य सकाशात् भवताऽधीतमिति, स तस्मादाचार्याजात्यादिभिरात्मानमुत्कृष्टं मन्यमानः तमाचा- ॥२७४।।
[287]