________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [११], उद्देशक [-], नियुक्ति: [१०७-११५], मूलं [गाथा ४९७-५३४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
PAR
भावभेदादि समवसरणानि
॥२५२॥
प्रत सूत्रांक ॥४९७५३४|| दीप अनुक्रम [४९७५३४]
श्रीसत्रक- सिलोगो ॥५३३।। अथ पुनस्तं ब्रतानि आपण चारित्रमार्गप्रयातमित्यर्थः, पठ्यते-अथेनं भेदमावण्णं भावभेदो हि संयम ताङ्गचूर्णिः
एव, कर्माणि मिनतीति भेदः फासा सीतउसिणदंशमशकादयः उच्चावचा अनेकप्रकाराः परीपहोपसर्गाः स्पृशेत् ण तेहिं १२ अ०
विणिहम्मेजा ण तेहिं उदिण्योहिवि गाणदंसणचरित्तेसु जत्ताओ मग्गाओ विणिहण्योजा, पुवीए जिणेता संयमवीरियं उपादे| जासित्ति, जहा ते गुरुगावि उदिण्णा लहुगा भवन्ति, दृष्टान्तः--आभीरयुवत्ति, जात मेत्तं वच्छगं दुणि वेलाए उक्खिविऊण |णिक्खामेति, पीतं चैनं पुनः प्रवेशयति, तमेव क्रमशो बर्द्धमानं अहरहर्जयं कुर्वता जाब चउहायगंपि उक्खिाति, एप दृष्टान्तोऽयमर्थोपनयः-एवं साधुरपि सन्मार्गात् क्रमशो जयति उदीर्णैरपि परीपहन विहन्यते, वानेण व महागिरिरिति मन्दर संवुडे
सि महापण्णे' सिलोगो ॥५३४॥ स एवं संवरसंवृतः प्रधानप्रज्ञः विस्तीर्णप्रज्ञो वा, दधाति बुद्ध्यादीन गुणानिति बुद्धा, पाठाHAIन्तर धीरं, द एसणं चरेआसित्ति दचेसणं चरे, अथवा दत्तमेपणीयं च यश्चरति स भवति दलेपणचरः, णिव्वुडे कालमानाखो शान्तसमितो णिम्खुडः शीतभूत इत्यर्थः, कालं कांक्षतीति कालकंखी, मरणकालमित्यर्थः, कोऽर्थः?-तापदनेन सन्मार्गेण
अविश्राम गन्तव्यं यावन्मरणकालः, एवं केनलिणो मतंति, जं तुमे अजजंबू पुच्छिते 'कतरे मग्गे' तदेतस्य केवलिनो मार्गाHAIमिधानं कथितमनन्तरमाख्यातमिति ।। इति मार्गाभययनं ।।
समोसरणंति अज्झयणस्स चत्तारि अणुभोगदारा, अधियारो किरियावादिमादीहिं चउहिं समोसरणेहि, णामणिकपणे |णिक्खेवो गाथा 'समोसरणंमिवि छ' गाथा ॥११६॥ वहरि दब्बसमोमरणं सम्यक् समस्तं वा अवसरणं, तंतिविधं। सचित्तं दुपदादि यत्रैकत्र बहबो द्विपदाः वा वह्वो मनुष्या समवसरंति तं सचित्तं दमसमोसरणं दुपदसमोरणं, जहा साधुसमो
॥२५२॥
अस्य पृष्ठे द्वादशमं अध्ययनं आरभ्यते
[265]