________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [११], उद्देशक [-], नियुक्ति: [१०४-११५], मूलं [गाथा ४९७-५३४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
थीत्रक- ताङ्गचूर्णिः ॥२५॥
कपायवर्जनादि
प्रत सूत्रांक ॥४९७५३४|| दीप अनुक्रम [४९७५३४]
यार्थमेव क्रियते, रजककूपखातकदृष्टान्तसामर्थ्यात् , यथा रजको मलदिग्धानि वखाणि प्रक्षालयन् शुख्यर्थ अन्यदपि मल औष-10 धादिकं समादत्ते, एवं साधुरपि, कूपेऽप्येवं, न च नामावीतरागस मानादयो नोत्पद्यन्ते, ते त्वप्रशस्ताः, तेवि नरेण न कार्याः, एवं शेषा अपीति । दुविधाए परिणाए परिजाणाहि, किंध-ये केचित् क्रोधमानमायालोभायन्यदपि दोपजातं सबमेतं निराकिच्चा, सव्वं निरवशेष तं, एतदिति यदुदिष्ट, निरमिति स्पृष्ट, णियाणं अच्छिण्णसंधणाए संधए, किंच-'संधए साधुधम्म वा' सिलोगो ।।५३१।। दमविहो चरित्तधम्मो णाणदंसणचरित्ताणि वा तं अच्छिन्नसंधणाए, णाणे अपुब्बगहणं पुब्बाधीतं च गुणाति, दसणे हिस्संकितादि, चरिते अखंडितमूलगुणो, पठ्यते च-'सबहे साधुधम्मंच' पावधम्मो अण्णाणअविरतिमिच्छताणि, अथवा पावाणं धम्मो, पापा मिथ्यादृष्टयः सर्वे गृहिणोऽन्यतीथिकाय, तेसि धम्म-सभावं, निराकुर्यादिति पृष्ठतः कुर्यात् , | तत्केन कुर्यात् को चा कुर्यादिति ?, उच्यते, उवधानवीरिए भिक्खू उपधानवीय नाम तपोवीर्य स उपधानवीर्यवान् भिक्खु । कोचं माणं न पत्थये न क्रुध्येत न मायेत, न क्रोमिच्छेदित्यर्थः, अक्रोधं तु प्रार्थयेत् , एवं शेषेवपि, स्वात् किमेवं वर्द्धमामानवामी एतन्मार्गसुपदिष्टवान् उतान्येऽपि तीर्थकराः?, उच्यते, 'जे य बुद्धा अतिकता सिलोगो ॥५३२।। अतिकंता अतीतद्धाए अर्णता, एतन्मार्गमुपादिक्ष्यंत, आचार्या वा मोक्षमिताः, साम्प्रतं पचदशसु कर्मभूमीषु संख्येया, अणागतद्धाए जे य बुद्धा अणागता संतित्ति संति पतिवाणं गमनं शान्तिश्चारित्रमार्ग इत्यर्थः, एषा शान्तिः तेषां प्रतिष्ठा नामाधारः आश्रय इत्यर्थः | प्रतिष्ठानं प्रतिष्ठा निर्वाणं वा शान्तिः तेषां प्रतिष्ठानि, को दृष्टान्तः ?-भूयाणं जगई जहा जगतीनाम पृथिवी, यथा सर्वेषां। | स्थावरजङ्गमानां जगती प्रतिष्ठान तथा सर्वतीर्थकराणामपि एष एव शान्तिमार्गः प्रतिष्ठानं प्रतिष्ठा, 'गहणं व तमावणं'
AN
॥२५॥
[264]