________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [११], उद्देशक [-], नियुक्ति: [१०७-११५], मूलं [गाथा ४९७-५३४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||४९७५३४|| दीप अनुक्रम [४९७५३४]
श्रीयक-III मा न क्षयं यांतीति नक्षत्राणि तेभ्यः कान्त्या सौम्यत्वेन प्रमाणेन काशेन परमचन्द्रमा नक्षत्रग्रहतारकेभ्य, एवं संसारसुखेम्यो- II सदायसागचूर्णिः
ऽधिकं निर्वाणसुक्खमिति, तम्हा सदा जते दन्ते मोक्षमार्ग पडिवण्णे उत्तरगुणेहिं बद्धमाणेहि अच्छिण्णं संधणाए णिचाणं तत्वादि ॥२४७॥
संधेजा, स एवं मिच्छत्तासंधनया निर्वाणं संधेमाणः उभयत्रापि 'बुज्झमाणाण पाणाणं' सिलोगो ॥५१९।। संमारनदीश्रोतोमिरुह्यमानानां स्वकर्मोदयेन, ये उच्छुभं तीर्थकरत्वनाम तस्य कर्मण उदयात अक्खाति साधु तं दीव अक्खाति भगवानेव शोभनमाख्याति साधुराख्यातं, एतावता समणे वा माहणे वा जावऽत्थऽन्धुत्तरीए, दीपयतीति दीपः, द्विवा पिचति वा द्वीपः, स |तु आश्चासे प्रकाशे च, इहाश्वासदीपोऽधिकृतः, यस्मादाह-उद्यमानानां श्रोतमा दीयो ताणं सरणं गति पतिद्वा य भवति, एत- IN दाश्वासदीपं प्राप्य संसारिणां प्रतिष्ठा भवति, इतरथा हि संसारसागरे जन्ममृत्युजलोमिमिरुद्यमानः नैव प्रतिष्ठा लभते, जंव मग्गं अणुपालेंतस्स अट्ठविधं कम्म, प्रतिष्ठां गच्छन्ति, निष्ठामित्यर्थः, यथाऽऽख्याति तथाऽनु चरति सयं, अणुग्गहितबालविरतो जेय जीवो हिंडतो प्रतिष्टां लभते, एष प्रशस्तभावमार्गः इति लभ्यते, केरिसो गुण पमत्थभावमग्गगामी प्रतिष्ठा लभते ? कीदृशोवा भावाभासदीपो भवति ?, 'आयगुत्ते सदादंते' सिलोगो ॥५२०॥ आत्मनि आत्मसु वा गुप्त आत्मगुप्तः इंदियनोइंदियगुप्त इत्यर्थः, न तु यस्य गृहादीनि गुप्तादीनि, हिमादीनि श्रोतांसि छिन्नानि यस्य स भवति छिन्नसोते, छिनधोतस्त्वादेव निराश्रवः, जे धम्म सुद्धमक्खाति य एवं विधे आश्वासद्वीपे स्थितः प्रकाशद्वीपः अन्येषां धर्ममुपदिश्यति, प्रतिपूर्णमिदं सर्वसच्चानां हितं सुई। सर्वाविशेष्य निरुपध निर्वाहिकं मोक्षं नैयायिक इत्यतः प्रतिपूर्ण, अथवा सौर्दयादमध्यानादिभिर्धर्मकारणैः प्रतिपूर्णमिति, अनन्यतुल्यं अपेलिस, योऽयमनन्यसदृशो धर्मोपदेशः। तमेव अविजानंता ॥५२॥ तमिति तद्विविधं प्रदीपभृतं धर्म न युद्धा
॥२४॥
[260]