________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [११], उद्देशक [-], नियुक्ति: [१०४-११५], मूलं [गाथा ४९४-५३४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
दानविचार
थास्यक- ॥२४६॥
प्रत सूत्रांक ॥४९७५३४|| दीप अनुक्रम [४९७५३४]
डेण तपणियादिसडेण वा, हट्ठाऽधो, जमिदो अम्हे चालणं भिक्षु वा तर्पयामो, तत्र कश्चिद्धर्म च मग्गद्वितो मग्गचिट्ठ एवं पुट्ठो अस्थि धम्मोति णवचि', 'अस्थि वा सिलोगो ॥ ५१३ ।। अथवा णत्थि पुणंति, स्याद्-अनुज्ञायां को दोपः प्रतिपेधे या?, उच्यते-'दाणताए जे सत्ता हस्मंति तसथावरा ॥ ५१४ ॥ तंजहा-तणणिस्सित्ता कट्टगोमयणिस्सिता संसेतया तसा थावरा य हुमते नेसि सिलोगो तेसिं सारक्खणहाए अस्थि पुण्णन्ति णो वदे मिच्छत्तथिरीकरणं च, तेणाहारेण परिवूढा करेस्संति असंयम अप्पाणं परं वा बहुहिं भावेंति तदनुज्ञातं भवति, पडिसेधेवि जेसि तं उपकपति अण्णं पाणं तधाविधं । तेसिं लाभतरायन्ति, तम्हा णस्थिति णो वदे ।। कंठथे, तन्त्र का प्रतिपत्तिः तुसिणीपहिं अच्छितव्वं, नियंघे चा प्रवीति-अम्हं आधाकम्मादिवायालीसदोसपडिसुद्धो पिंडो पसत्थो, जंच पुच्छसि किमत्रास्ति पुण्यमित्यत्रास्माकं अव्यापारः, कथं ,उभयथा दोपोपपत्तेः, कथं ?,'जे य दाणं पसंसंति, बधमिच्छंति पाणिणं जे यणं पडिसेधेति, वित्तिछेदं कति ते ॥५१६।। महाभट्टारकदृष्टान्तः, सर्वैः जलचरैः स्थलचरैश्च प्रतिरोधितः, अनुज्ञायामननुज्ञायां चोभयथापिदोपः, अथवा 'ग्रसत्येको मुश्चत्येको, द्वावेतौ नरकं गतो' एवमुभयथापि दोपं दृष्ट्वा 'दुहओ' सिलोगो ॥ ५१७ ॥ दुहतोचि जे पा भाप्तति अस्थि पस्थि वा पुणो ते भगवन्तः, अयं स्यस्सा एतीत्यायमं रज इति रजइतुं, रजसः आगमं हिचा णियाणंति ते इत्येवं वाक्यममितिरुक्ता, तद्ग्रहणात् सेसावि समितीओ घेपनि, एवं पा णियाणं भवतीति, भगवंतश्च 'णिवाणपरमा बुद्धा सिलोगो ॥५१॥ णिब्वाणं परमं जेसिं ते इमे णियाणपरमा एते बुद्धा अरहन्तः तच्छिष्या युद्धबोधिताः, परमं निर्माणमित्यतोऽनन्यतुल्यं, नास्य सांसारिकानि तानि तानि वेदनाप्रतीकाराणि निर्वाणानि, अनन्तभागेऽपि तिष्ठन्तीति दृष्टान्तः मोक्ष एव, नक्खत्ताण व चंदि
॥२४६॥
[259]