________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [९], उद्देशक [-], नियुक्ति: [९९-१०२], मूलं [गाथा ४३७-४७२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
श्रीसूत्र
ताङ्गचूर्णिः ||२२५॥
प्रत सूत्रांक |४३७४७२|| दीप अनुक्रम [४३७४७२]
| आज्ञा नाम उपदेशः, णियंठा इति निर्ग्रन्थः, एपा महाणियंठाण वा, एपा आज्ञा उपदिष्टा, किंच॥४६॥ होला इति देसीभापातः, l होलाबाद
निषेधादि समवया आमन्यते यथा 'लायनं कोइ रे हेल्लनि, सहीवादमिति सखेति, सोलवादो प्रियभाप इव, गोत्रावादो वा पठ्यते, || यधा किं भो! ब्राह्मण क्षत्रिय काश्यपगोत्र इत्यादि, तुम तुमति अपडिपणे जो अ तुमंकारभिजे, वृद्धो वा प्रभविष्णुर्वास | न वक्तव्यः, अपडिण्णो णाम साधुरेव, सव्वसो तं ण वचए-सर्वशस्तन्न ब्रूयात् । किंच-यदुक्तं णिज्जुत्तीए-'पासत्थोसष्णकुसीलसंथयो ण किर वदति तदिदं-'अकुशीले सदा भिक्खू सिलोगो ।। ४६४ ।। कुत्सितं शीलं यस्य स भवति कुशीला, स तु | पासत्यादीणं एग, ततो पंचण्हवि, तन्न तावत् स्वयं कुशीलेन भाव्यं, णो य संसग्गियं भये न च तैः संसगी कुर्यात , संस-1
र्जन संसगिः, आगमणदाणग्रहणसंप्रयोगान्मा भूत् 'अंबस्स य णिवस्स यत्ति तं न संसर्गि तैर्भजेत् संसर्गिस्तद्भवं गमयति-कथं :VIसुहरूवा तत्थुवसग्गा सुखरूपा नाम सुखस्पर्शाः, तद्यथा को फासुगपाणीएण पादेहिं पक्वालिजमाणेहि दोसो, तहा दंत|| पक्खालणे, उम्पट्टणे, एवं लोगे अपणो न भवति, अहया सुख इति संयमः, संयमानुरूपा हि तत्रोपसर्गा भवन्ति, मणे वई, त्रिवि
घेनापि करणेन सातिं मनुते, णणु को आहाकम्मे दोसो,ण वा सरीरोऽधम्मो भवति, तेण शरीरसंधारणत्थं उपाहणसन्निधिमादिसु को दोसो ?, उक्तं हि-'अप्पेन बहुमसेजा, एतं पंडितलक्षणं ।' संपयं हि अप्पाई संघयणाई चितिओ य तेण एवमादिसु रूवेसु | उवसग्गेसु पडिबुझेज, तेवि हु पडिबुज्झेज णाम जाणेजा, जाणिचा ण संसम्गि कुजा, यदापि नाम स्यात् पहच्छया तैः संसग्मी | तदापि एवमादि मुहरूवे उवसग्गे पडिबुज्झेज, तेचि हु पडिबुज्झिऊणं ण सदहेज, यथाशक्तितश्च अभिहन्यात् । किंच-मिक्खा-101 दिनिमित्रं च गृहपतिमनुप्रविश्य तत्र 'नन्नत्य अन्तरायण' सिलोगो ।।४६५।। अंतरागं 'जराए अभिपूतोवा, वाहितो तपस्वी'
॥२२५॥
[238]