________________
आगम
(०२)
प्रत
सूत्रांक
||४३७
४७२ ||
दीप
अनुक्रम
[ ४३७
४७२]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ९ ], उद्देशक [-], निर्युक्ति: [ ९९-१०२], मूलं [गाथा ४३७-४७२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रताङ्गचूर्णिः
॥२२४॥
दाणं विवज्जए। 'एवं उदाहु णिग्गंधे' सिलोगो ॥ ४६० ॥ एवमवधारणे, उदाहृतवान् उदाहुः, नास्य ग्रन्थो विद्यत इति निर्ग्रन्थः महावीरः, स एव च महामुनिः किं महं ? यदसौ मनुते, अनंतं णाणदंसणं च धर्मं देशितवान् श्रुतमिति कम्मंतरं, धम्मं अनेन श्रुतधर्मेण चारित्रधर्मावशेषमेव श्रुतधर्मेणापदिश्यते 'भास माणो ण भासेज 'सिलोगो ॥। ४६१ ।। अथवा तेण भगवता भापासमितेनायं धर्म उद्दिष्टः योऽप्यन्यं कथयति सोऽप्येवमेव कथयतु भासमाणो ण भासेज्ज, यो हि भाषाममितः सो हि भाषामाणोऽप्यभाषक एव लभ्यते, उक्तं च- 'वयणविभत्तीइ कुसलो वयोगतं बहुविधं वियाणंतो। दिवसंपि जपमाणो सोबि है वइगुत्ततं पत्तो ॥ १॥ जहाविवीए परिहरमाणो मचेलोवि अचेल एवापदिश्यते, जहा वा आकंडु अगोय भिगो य, अथवा भागमाणे ण भासेज्ज, ण रातिणियस्स अंतरं भासं करेज्जा, ओमरातिणियस्म वा णो य फेज संमयं वंफेति नाम देसी भाषाए उल्लावो वृच्चति, तदपि च अपार्थकं अश्लिष्टोक्तं बहुधा तं वंफेतिति बुचति, अथवा ण वंफेज्ज मम्मयंति, कथं ?, जातिकुशीलतवेहिं मर्मकृत् भवतीति मर्मकं, मायाठाणं न सेविज माया णाम गूढाचारतो कृत्वाऽपि निह्नवः करिष्यमानव न तथा दर्शयत्यात्मानं, यदा वक्तुकामो भवति तदा पूर्वापरोऽनुचिंत्य बाहरे। किंच, 'संतिमा तभिया भासा' सिलोगो ||४६२|| सन्तीति विद्यन्ते, तघिका नाम सद्भूता इत्यर्थः, भाष्यत इति भाषा, अनेके एकादेशात् जं वदित्ताऽणुतप्पति खयमेव चौरः काणः दामस्तथा राजविरुद्धं वा लोकविरुद्धं वा एप वा इमकासी, अनुपातो हि दोपं प्राप्य वा बन्धवातादि भवति, अप्राप्तस्य परं वा सागसं निरागसं वा दोषं प्रापयित्वा चानुतापो भवति, किंच- 'जं छष्णं तं न वक्तव्यं' छण हिंसायां यद्विहिंसकं तत्र वक्तव्यं तद्यथा-लूयतां केदारः युज्जतां शकटानि गोर्वध्यतां निविश्यन्तां दारका इति, एसा आणा नियंठिया
[237]
निर्ग्रन्थ त्वादि
॥२२४॥