________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [९], उद्देशक [-1, नियुक्ति: [९९-१०२], मूलं [गाथा ४३७-४७२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
कल्कादि
बजेन
प्रत सूत्रांक ॥४३७४७२||
श्रीमत्रक- ताङ्गचूर्णिः ॥२२॥
दीप
अनुक्रम
तकर्म णाम परोपघातः तच करोतीत्याह, जातितो कर्मणा सीलेण वा परं उवहणति, उच्छोलणं च हत्थपादमुखादीनां, कल्केन अद्दगमादिणा इत्थपादमुपत्थगचाणि उन्धट्टेति तं विद्वान्परिजाणिया 'संपसारी कतकिरिए'सिलोगो॥४५२।। संपसारगो णाम असंजताणं असंजमकजेसु सामत्थं देति उवदेसं वा, कयकिरिओ णाम जो हि असंजयाणं किंचिदारम्भं कृतं प्रशंसति, तथथा-साधु गृहं कृतं, साधुश्चायं सदृशः संयोगः, पासणियो णाम यः प्रश्न छेदति, तद्यथा-व्यवहारेषु मिथ्याशास्त्रगतसंशयिके व्यवहारे तावद्यदेष ब्रवीति तत्प्रमाणं, शास्त्रेष्वपि लौकिकशास्त्राणां व्याख्यानं ब्रवीति, भावछके या साहति सागारियपिंडवत् , विजं परिजाणिया कंठथं । 'अट्ठापदं ण सिक्खेजा'सिलोगो॥४५२।। अट्ठापदं नाम द्यूतक्रीडा, न भवत्यराजपुत्राणं, तमष्टापदं न शिक्षेत , | पूर्वशिक्षितं वा न कुर्यात् , वैधा नाम यूतं तच समृसितंगे, रुधिरं जंतछिज्जति ण, हत्थकम्मं विवाहं च हत्थकर्म हस्तकर्म(बत् 'हस्ते खण्ड' गाथा, विवादो विग्रहः कलह इत्यनान्तरं, स तु स्वपक्षपरपक्षाभ्यां विजं विद्वान् , परिजानीहि ।'उवाहणाउ
छत्तं च'सिलोगो॥४५४|| उपानहो पादुके च वर्जयितव्ये, छत्रमपि आतपप्रकर्षपरित्राणार्थ न धार्य, नालिका नाम नालिकाक्रीडा कुदुकाक्रीडत्ति, परकिरिया अण्णमां च, परकिरिया णाम णो अण्णमण्णस्स पादे आमजेज वा पमजेज वा जहा छ? सत्तिकाते, अण्णमण्णकिरिया णाम इमोवि इमस्स पादे आमजति वा रएइ, इमोवि इमस्स, 'उचारं पासवर्ण' सिलोगो ।। ४५५॥ कंठयं विगडं णाम विगतजीवं, विगतजीवेणापि तावत्तन्दुलोदगादिना न तत्र कल्पते आयमितुं, किमु अनवगतजीवेणं, एवमन्यत्रापि, अथंडिले पडिसिद्धं, साहटुरिति विगतजीवं साहरिऊग ताणि वा हरिताणि साहरितूणं । 'परमत्ते अण्णपाणं तु ॥ ४५६ ॥ परस्य पात्रं गृहिमात्र इत्यर्थः, अथवा पडिग्गहधारिस्स पाणिपात्रं परपात्रं, पाणिपरिग्गहियस्सवि पडिग्गहो परपात्रो भवति, पर
[४३७
४७२]
॥२२२।।
AARO
[235]