________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [९], उद्देशक [-], नियुक्ति: [९९-१०२], मूलं [गाथा ४३७-४७२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
मृपावादादित्यागः
ताङ्गचणिः
प्रत सूत्रांक ॥४३७४७२||
॥२२१॥
दीप
अनुक्रम [४३७४७२]
0 एवं सेसाणिवि वयाणि पालेजा, अण्णाहा 'मुसायातं बहिवं च' सिलोगो ।। ४४६ ।। बहिर्चा मिथुनपरिग्रहो गृह्यते, तत्र वर्त| मानोऽतीय धर्माद्वहिर्भवतीति वहिद, उग्गरं जमजाइयमिति अदचादाणं, एताणि सत्थादाणाणि लोगंसि शस्यते अनेनेति शखं, शस्त्रस्य आदानानि शखादानानि, लूयंत इत्यर्थः, कस्य शस्त्रस्य , असंयमस्य, तदेतद् विद्वत्परीजानीहि, अथवा उपदेशो भवति, तदेतद् विद्वान् परिजानीयात् । इदानीं उत्तरगुणः-पलि उंचणं च भयणं च' मिलोगो॥४४७॥ सर्वतः कुंचन | पलिउंचणं माया, भंजणं भजते वाऽसाविति असंयतैर्भञ्जनः लोभः, स्थण्डिलास्थानीयं करोति, क्रोध एव स्थण्डिलः वपुवादि च, उच्छ्यनमुच्छ्रपः उच्छ्यणादिति, बहुवचनं जात्यादीनि अष्टौ मदस्थानानि 'धुत्तादानानि लोगंसि' धूर्तस्यायतनानि कर्म| पसुतय इत्यर्थः, एवं यद्यदा वर्जयितव्यं तत्सर्वमिह श्रमणधर्मे वर्ण्यमानेऽपदिश्यते, उत्तरगुणाधिकारे च पठ्यते 'धावणं रयणं
चेव' सिलोगो ॥४४८॥ धावणं वस्त्राणां, रयणं तेषामेव दन्तनखादीनां च, वमणं च विरेपणं, मुखवर्णसौरूप्यार्थं च धमनं करोति, | विरेचनमपि घलाग्निवर्णप्रासादार्थ, वस्थिकम्मं सिरोवेधं, तं चिों परिजाणिया, वस्थिकम्म अणुपासणाणि महा वा, तत्थ पलिमंथो | संजमस्स, 'गंधमल्लसिणाणं च'सिलोगो ।।४४९॥ गन्धाचर्णादयो, मल्लं गंधमादी, सिगाणं देसे सव्वे, दंतपक्वालणं दंनधोवर्णः जहा कुंचकुंचावेति, परिग्गडं हत्थकम्मं च, परिग्गडो सचित्तादि, इत्थी तिविहाओ, कम्म हत्याम, स्यात्पूर्व बहिद्धावर्जनमुपदिष्टं | इत्यतः पुनरुक्तं, उच्यते, तद्भेददर्शनान पुनरुक्त, उद्देसियं कीतकडं४५०।। कंठो सिलोगो'आसूणियं ।।४५१।। आस्तनिक णाम इलाघा येन परैः स्तूयमानः सुज्झति यावत्थुगोति यावद्वाऽनुसरति तावत्सुज्झति मानेनेति इत्यास्तूनिकं, अथवा जेण आहारेण आहरितेण सुणी होति, बलवन्तं भवति, व्यायामस्नेहपानरसायनादिभिर्वा अक्षिरागं अंजनं गृद्धिर्बाह्येऽभ्यन्तरे वा वस्तुनि, उपोद्घा-
२२१||
[234]