________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [६], उद्देशक [-], नियुक्ति: [८३-८५], मूलं [गाथा ३५२-३८०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
श्रीपत्रक वाझ्चूर्णिः ॥१८५॥
सूत्रांक ||३५२३८०||
क्रियते, सिंहस्तु मृगेभ्योऽधिको ज्ञायते, सलिलाभ्यो गंगा, सलिलबद्यः सलिला, गाढं गता गछंति वा गंगा, पक्खी सु आ श्रीमहावीरगुरुले वेणुदेवे लोकरूढोऽयं शब्दः, विनताया अपत्यं वैनतेयः, णिवाणवादीणिह णातपुत्ते श्रेष्ठ इति वर्चते, 'जोधेसु गुणस्तुतिः णाते जह वीससेणे' वृत्तं ॥३७३।। युध्यत इति योधः विश्वा-अनेकप्रकारा सेना यस्य स भवति विश्वसेनः, हस्त्यश्वरहप-11 | दात्याला विस्तीर्णा, स तु चक्रवत्ति, अहवा विश्वकसेनः वासुदेवः, पुष्पेस वा अरविंदमिति पमं सहस्रपत्रं सतसहस्रपत्रं चा। | तद्धि वर्णगन्धादिभिः पुष्पगुणैरुपेतं न तथाऽन्यानि, खत्तीण सेहो क्षतात् वायत इति क्षत्रियः दम्यते यस्य वाक्येन शत्रवःस | भवति दान्तवाक्यः, अनृतपिशुनपारुपकल्पादिभिः वाक्यदोषः संयुञ्जते, उक्तं हि-'मितमुजलपलावहसित जाव सञ्चायणा'इसीण | सिढे तध घद्धमाणे । दाणाण सेट्ट अभयप्पदाणं' वृत्तं ।। ३७४ ॥ दीयत इति दान, 'जो देज मरतस्ता धणकोडिं | गाथा, रायावि मरणभीतो० गाथा, अत्र वध्यचोरदृष्टान्तः, जहा कोई राया चउहिं पत्तीहिं परिवतो पासादावलोअणे णगरमवलोचयंतो अच्छति, एगो य चोरो रतं एगसाडगं पडिहितो रत्तचंदणाणुलिसमतो रत्तकणवीरकण्ठेगुणो वजंतवज्झपडहे बहजणपरिकरितो अवउड्डुबंधेण बद्धो गयपुरिसेहिं पिउवणं जओ णिजति, ततो ताहिं राया भणिओ-को एसत्ति ?, रायणा भणियंएस चोरो, वहणाय पीणिजति, तत्थेगा भणति-महाय ! तुम्भेहिं मम पुवं वरो दत्तो तं देह, रण्णा आमंत्ति पडिस्सुतं, ततो ताए। सो चोरो चतुर्विघेणावि गहाणादिअलंकारेण अलंकितो, वितियाए सव्वकामगुणभोयर्ण भोयावितो,ततियाए स बहुधणादिणा भरितो, | भणितो य-जस्स ते रोयति तस्स देहिति, चउत्था तूसिणीता अच्छति, राइणा भणिता-तुमंपि वरं बरेहि, जं एतस्स दादव्यंति, सा भणति-णस्थि मे विभवो, जेण सि पियं करेहामित्ति, राइणा भणिता-णणु ने सव्यं रजं अहं च आयत्तोत्ति, तंज ते रोयति तमेव AT||१८५॥
दीप
अनुक्रम [३५२३८०]
[198]