________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [६], उद्देशक -1, नियुक्ति: [८३-८५], मूलं [गाथा ३५२-३८०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||३५२३८०||
दीप
शिवकुसेधनं सिद्धिः सिद्धेगतिः सिद्धिगतिः अतस्तं, सादि अणंतपत्ते-सादि अपजवसितं प्राप्तः, केण? णाणेण शीलेन य दसणेणं श्रीमहावीर गणिः । चशब्दात् शीलं दुविहं तवो संजमो य, णाणदसणे णिन्भेदे । 'रुक्खेहि णाता महकूडसामली' वृत्तं ॥३६९॥ ज्ञायत इति
गुणाः ११८४||
Ail सर्ववृक्षेभ्योऽधिको लोकेनापि ज्ञातं, अहवा णातं आहरणंति य एगहुँ, सर्ववृक्षाणां असौ दृष्टान्तभूतः, अहो अयं शोभनो वृक्षः ज्ञायते
सुदर्शना जंबू कूडसामली वेति, कूडभूताऽसौ शाल्मली च, यस्यां रति चेदयन्तीति, शोभनानि वर्णानि एषां सुवर्णानां, पर्णमिति पिच्चस्याख्या, एवं ताव लोकसिद्धा, अस्माकं तु शोभनवर्णा सुवर्णा, तत्थ वेणुदेवो वेणुदाली पवसंति, तयोहि तत् क्रीडास्थानं,
'वाणेसु या णन्दणमाहु सिद्ध(ह) नन्दति तत्रेति नन्दनं, सर्ववनानां हि नंदनं विशिष्यते प्रमाणतः पत्रोपगाहमुपभोगतच, तथा | भगवानपि शीलेनानुत्तरज्ञानेन तु भूतिप्रज्ञः 'थणितं च वासाण अणुत्तरे उ' वृत्तं ॥३७०॥ थणंतीति थणिताः, प्रावृद्काले हि | सजलानां धनानां स्निग्धं गर्जितं भवति, अभिनवशरद्घनानां च, उक्तं च-'सारतधणथणितगंभीरघोसि' चंदे व ताराण महा- HA
णुभागे' कंठणं, चंदणं तु गोसीसचंदणं मलयोद्भवं, सेहो मुणीणं अप्पडिपणमाहु श्रेष्ठो मुनीनां तु अप्रतिज्ञा नास्येह लोकं - परलोकं वा प्रति प्रतिज्ञा विद्यत इति अप्रतिज्ञः 'जहा सयंभू उदधीण सेट्टे'वृत्तं ॥३७१।। उदधिः न तस्मादन्योऽधिकःणागेसु
चा धरणमाहुः न तेषां किंचिजल थलं वा अगम्यमिति नाम, 'खातोदए रसतो वेजयंते' खातोदगंणाम उच्छुरसो, दगस्य। समुद्रस्य, अथवा इक्षुरसो मधुर एव, सब्वे रसे माधुर्येण विजयत इति वेजयन्तः, तथेति तेन प्रकारेण, उपदधातीत्युपधान, तपोपधानेन हि भगवान् सर्वतबोवधानतो, विजयन्त इत्यतः वेजयन्तः, तपःसंयमोपधानं जं कुणति मुनिरिति भगवानेव विजयन्तो जयन्त इत्यर्थः । 'हत्थीसु एरावणमाहु णाए' वृत्तं ॥३७२।। सर्वहस्तिभ्यो हि एरावणः प्रज्ञायतेऽधिका तेन चान्येषामुपमानं ॥१८॥
अनुक्रम [३५२३८०]
[197]