________________
आगम
(०२)
प्रत
सूत्रांक
||३५२
३८०||
दीप
अनुक्रम
[३५२
३८०]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
-
श्रुतस्कंध [१], अध्ययन [ ६ ], उद्देशक [-], निर्युक्ति: [ ८३-८५], मूलं [गाथा ३५२-३८० ]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रकृवाङ्गचूर्णिः ॥१७६॥
चरणं वा प्रति महाविदेहं स्वतन्त्रसौख्यं च प्रति मनुष्येषु देवकुर्यादौ भवति, काले सुसमादि, जहिं वा काले धम्मचरणं पत्रतति, भावमहं खाइगो भावः, औदयिक भावमपि तीर्थंकरादिशरीराद्यौदयिकभावः, भावमहताऽधिकारः क्षायिकेनौदयिकेन च । वीरः वीर्यमस्यास्तीति वीर्यवान्, वीरस्स पुण णिक्खेवो चतुर्विधो, वतिरित्तो दव्बवीरो यद्यस्य द्रव्यस्य वीर्यं सचेतनस्याचेतनस्य वा, मिश्रस्य द्विपदस्य, यथा तीर्थकरस्यैव असद्भावस्थापनातः, स हि तिन्दुकमिव लोकं अलोके प्रक्षिपेत्, मन्दरं वा दंडं कृत्वा रत्नप्रभां पृथिवीं छत्रकवद्धारयेत्, चक्कवट्टिस्स-दो सोला बत्तीसा सव्ववलेणं तु संकलिणिवद्धं । अंछंति चक्कवट्टि अगडवर्डमि य ठितं संतं ॥ १ ॥ घेण संकलं सो वामगहत्थेण अंछमाणाणं । भुंजेज व लिंपेज व चकहरं ते ण चाएन्ति ||२|| सोलस रायसहस्सा सब्वचलेणं तु संकलनिबद्धं । अंछंति वासुदेवं अगडतडंतिय ठितं संतं ||३|| घेतून संकलं सो० गाथा ॥ ४ ॥ जं केसवस्स उचलं तं दुगुणं होइ चक्कवट्टिस्स । तत्तो चला चलवगा अपरिमितबला जिणवरिंदा ||५|| संगमएणवि भगवतो कालचकं मुकं, तंपि भगवता शारीरखीरियेणं चेव सोढं, चउप्पदव्य वीरियं यथा सिंहसरभाणं, अपदाणं पसत्थं अपसत्थं च, अपसत्थं विसमादीणं, पसत्थं संजीवणिओसधिमादीणं, अचित्तं खीरदधिघृताहारविसादीण य, संजोइमं अगदादीणं, एवमादि जस्स वीरियं अत्थि स द्रव्यवीरो भवति, खेत्तवीरो यथा यत्र स एव वीरो अवतिष्ठति वर्ण्यते वा यद्वा यस्य क्षेत्रमासाद्य वीर्यं भवति, एवं कालेवि तिष्णि पगारा, भाववीरस्तु क्षायिकवीर्यवान्, भाववीरः असौ, भावः क्षायिकः परीपहैरुपसर्गैव शक्यते नान्यथा कर्तु अथवा दव्वादि चतुर्विधो वीरो, दब्बे वतिरित्तो एगभवियादि, खेत्तं जत्थ वणिजति तिष्ठति वा, काले यस्मिन् काले यचिरं वा कालं, भाववीरो दुविधो-आगमतो णोआगमतो य, आगमओ जाणए उपयुत्तो, णोआगमतो भाववीरो वीरणामगुत्लाई कम्माई वेदयंतो, तेण अहि
[189]
GEN
वीरनिक्षेपः
1120411