________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [५६-६१], मूलं [गाथा २४७-२७७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रकवाङ्गचूर्णिः ॥१३॥
प्रत सूत्रांक ||२४७२७७||
दीणि, जहा ताणि परिहरणीयाणि तथा तब्भयादेव सयणासणणिमंतणादीणि परिहरितवाणि, ताणि पुण कह परिहरितव्वाणि ', दृष्टिपरिहा| उच्यते 'णो तासि चक्खु संधेजा' सिलोगो ॥२५१|| चक्षुसंधणं णाम दिट्ठिए दिहिसमागमो, अकुट्ठउ विकटुओवि य तासुन | णिचं भवेजा, कार्येऽपि सति अस्निग्धया दृष्ट्या अस्थिरया अवज्ञया चैता ईपनिरीक्षते, 'साहसमिति परदारगमनं, नासाह| सिकस्तत्करोति, संग्रामावतरणवत् , तत्र हि सद्यो मरणमपि, स्यात् हस्तादिछेदबंधघातो वा, स्वदारमपि तावद्दीक्षितस्य साहसं, | किमु परदारगमनं ?, अथवा साहसं-मरणं, प्राणान्तिकेऽपि न कुर्यात् , अथवा यदसौ स्त्री चापल्यात् साहसं कुर्यात्तदस्या न सम. | नुजानीयात् , उक्तं हि-"पुरुषे विद्यते सच"मिति, 'न सज्झियंपि विहरेजा नेति प्रतिषेधे,'सज्झिय'ति ताहिं सह, गामाणु| गाम ण विहरेज, जत्थ वा ताओ ठाणे अच्छति तत्थ ण चिट्टितचं, कयाइ पुन्धि ठितस्स झत्ति एजा ततो णिग्गंतव्वं, क्षणमात्र
मपि न संवस्याः, 'एचमप्पा रखित्त सेउत्ति आत्मेति सरीरमात्मा च, स इह परेच लोके अतिरक्षितो भवति, ये इह मैथुना| नाचारदोषास्तस्य न भविष्यतीत्यतो निरीक्षितो भवति, पुनरिदानी पाशाः 'आमंतिय ओसवियं वा घृत्तं ॥२५२।। काचित् सन्निकृष्टगृहवासीनी सेजायरी प्रातिवेशिकी वा अहनि विरहाचलंभात् ब्रूयाद्-अहं निश्यागमिष्यामि, नास्ति मेऽद्वनि क्षणो विरहो वा, तद् अस्या न समनुजाणीयात् , धर्म श्रोतुमितरप्रयोगेन वा, यदि चेत् मम भर्तुः शंकसे तत एनमहं आमन्व्य नाम पुच्छिउँ | तत्प्रयोजना बसि तं स्थापयित्वा, अथवा ब्रूयात्-असावहनि कृप्यादि कर्मपरिश्रान्तः भुक्तः सन् निपन्नमात्र एव मृतवच्छेते, भद्रक | एवासौ, न मम रुस्सिहितित्ति, जइवि में परपुरिसेण सह गच्छमाणि पेच्छति तहावि नवि रूसेजा, अथवा संकेतेत, ननु ते भान | विरूप्येत ?, सा ब्रवीति-आमंतिय ओसवियाणं, आमंतिथ ओसविया च तमहमागता, तुन्भे वीसत्था होह, विविक्तविश्रंभरसो हि ॥१३१॥
दीप
अनुक्रम [२४७२७७]
[144]