________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [५६-६१], मूलं [गाथा २४७-२७७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||२४७२७७||
दीप
किं च-'सयणासणेहि जोगे वृत्तं ॥५०॥ तमेकाकिन व्याकुलसखायं वा मत्वा सयणे णिमंतेति, सयणं णाम उवस्सयो, सीतं ।
Si इदाणिं, साहु अंतो, अतीवगिम्हे वा मत्वा सयणे णिमंतेति, धूलि वा कतवरं वा उबसग्गाउ णी0ति, अण्णतरं वा समजणवरिसी॥१३०॥
यणाति उवसग्गपरक्कम करेति, 'आसणेणं ति पीढएण वा कट्ठमएण वा आसंदएण णिमितेति, 'योग्य'मिति यस्मिन् काले हितं निवातं प्रवातं वा स्यात् , किमासां भिक्षुणा प्रयोजनं ? नन्वासामन्ये कामतंत्रविदः तत्प्रयोजनिनश्च गृहस्था विद्यन्ते, उच्यते हि कुयोपितो विधवा विप्रवसितधवाः, तासां हि विरूपोऽपि तावद्वयोस्थोऽतिकाम्यो भवति, दुर्मुखोऽप्यघार्थिकोऽपि एकान्तरुचिरपि, किमु यः सरल सुरूपो विचक्षणः, उक्तं हि-"माधुर्य प्रमदाजने च ललितं०" ता हि सन्निरुद्धाः सधवा विधवा वा, आसनगतो हि निरुद्धाभिः कुब्जोऽन्योऽपि च काम्यते, किमु यो स कोविदः, उक्त हि-"अंबं वा निवं वा अभ्यासगुणेण आरुभति वल्लीं।" दूरस्थं चैनं मत्वा ब्रूयात्-अम्हे हि ण सकेमो सकम्मा दिणओ वंदितुं णमंसितुं वा, इमाणि अम्ह सयणाणि वा, अथवा योग्यग्रहणात् उच्चारपासवणचंकमणत्थाणज्झाणओयणभूभीओ घेप्पंति, सा जइ कदाइ सड्डी भवेजा जाणइ जाई साधुजोगाई 'इत्थी
एगता णिमंतेति' एकमिन् काले एकदा, यदा यदा स एकाकी भवति व्याकुलसखायो चा, अथवा वरिसारचादिसु जत्थ सयसणासणोपयोगो भवति, सयणमिति संथारगो घेप्पति, उबस्सओबि, एताणि चेव से जाणे पासा उ विरूवरूवाई' एतानीति
यान्युपदिष्टानि शयनासननिमन्त्रणानि स भिक्षुः पासयंतीति पासा त एव हि पासा दुच्छेद्याः, न केवलं हावभावभ्रूविभ्रमेंगितादयः, न हि शक्यमुल्लंघयितुं, न तु ये दानमानसत्काराः शक्यन्ते छेतु, उक्तं हि-"जं इच्छसि घेतुं जे पुचि ते आमिसेण गिहाहि । आमिसपासणिबद्धो काही कजं अकजंपि ॥शा" 'विविधरूवाई ताई पुण पासाणि विरूवरूवाणि, संबधनउपगृहनआलिंगना
अनुक्रम [२४७२७७]
[143]