________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [३], नियुक्ति: [४५-५५], मूलं [गाथा २०४-२२४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
श्रीसूत्रक
दयः
सूत्रांक
मागचूर्णिः
॥११७॥
||२०४२२४||
दीप अनुक्रम [२०४२२४]
तस्कृतमनुजानन्तः भवंतश्च तत्कारिणः तद्वेषिणश्च एतां दृष्टिं भावयन्तः कथं सम्बन्धसमकल्पा न स्युरिति, किं चातः?, एवं 'सबाहि॥ अणुजुत्तीहिं' सिलोगो ॥२२०॥ योजनं युक्तिः अनुयुञ्जत इति अनुयुक्तिः अनुगता अनुयुक्ता वा युक्तिः सर्वैः हेतुयुक्तिमिःतर्कयुक्तिभिर्या, अत एव अचयंता अशक्नुवन्तः 'जवित्तए'त्ति णिजट्टमित्यनर्थान्तरं, कथं ण चएति ?, यथा कश्चिद्भलीवई भग्नं वा उवमए, स च तं विचिक्रीपुः परेणोच्यते-उत्थाप्यतां तावदयं गौः, ततो यदि शक्ष्यति तत एव ग्रहीप्यामि, स जनो नेप शक्ष्यतीति | ब्रवीति-यदि ते रोचते एवमयं गृह्यता, नन्वेषोऽव्यंगशरीरो निरुपहतवपुर्व दृश्यते?, एवं सामयिक आह परूको वा, समय इति | परैरुच्यते, येन परीक्षामहे ततो ते किमत्र परीक्षया?, प्रत्यक्ष एवायं दृश्यते बहुजनपरिगृहीतः, ईश्वरस्वामिनं प्रतिपन्नाः, यदि
नवं तचं स्यात् नैवात्र बहुजनोऽतिप्रसञ्जते, लोकिका अपि त्रुबते-'आज्ञासिद्धानि चत्तार न हन्तव्यानि हेतुभिः। भारता | मानवा धर्माः, सांगो वेदचिकित्सितं ॥१।। एपामुत्तर:-एरंडकट्ठगसी जहेह गोसीसचंदणपलस्स । मोल्लेण होञ्ज सरिसे कत्तिय
मेत्तो गणिअंतो?॥१॥ तहवि णिगरातिरेगो सो रासी जह ण चंदणसरित्थो । तह णिविण्णाणमहाजणोऽवि सोज्झे विसंवदति ||॥२॥ एको सचक्खुगो जह अंधलयाणं सएहिं बहुएहिं । होति पहे गहिया वा बहुगावि ण ते अपेच्छंता ।। ३ ।। एवं बहुगावि
मूढा ण पमाणं जे गतिं न याणंति । संसारगमणगुविलं पिउणस्स य बंधमोक्खस्स ॥४॥"'ततो वादं णिराकिचा' ततः इति ततः कारणात् , वादो णाम छलजातिनिग्गहस्थानबर्जितः, निराकिच्चा णाम पृष्ठतः, वादं निराकृत्या, ते इति ते आजीविकाद्याः साम। यिकाः मस्कराश्च विविधाः प्रगम्भिता धृष्टीभूता इत्यर्थः, 'रागदोसाभिभूतप्पा' सिलोगो ॥२२१।। रज्यते येन आत्मपक्षेस रागः परपक्षे द्वेषः, अभिभूताः पराजिता इत्यर्थः, रागद्वेषाभ्यामभिभूतो येषामात्माते, मरुगा दोसामिभूयप्पा, मिच्छत्तेण अभि
॥११७॥
[130]