________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [४], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ८२-८५]
(०१)
|NI
प्रत वृत्यक [८२
श्रीआचा-10 मेव माहू उबालभति-'तुमं चेव तं सल्लं' तुम चेव सो जो एयफलाई कम्माई कितयां, पविणवखणिो आहट्टु आणिओ, तदंते || आशादिगंग सूत्र- दुक्ख अणुभवसि, अहवा जो एतं कामभोगेहिं आसं छंदं च न छिदिहिति पच्छा सो घेव दक्ख अणुभविदिते, तत्थ दवसल्ले चूर्णिः
उदाहरणं, विञ्जस्म पुत्तो ण संधितं पढितो, णिविट्ठो य, से मृहगम्भा, ससुरेण अच्छीणि बंधित्ता गम्भं तो परामुसिचा मतोचि काउं| २ अध्य० ४ उद्देश:
IPA ताहे अंगुलिमन्थएणं छिदिय छिदिय चंगोउए नाव अंगमंगाई संघातिताई जाव णीहरितो, एवं तीणि वारा, अचत्थं लज्जतेण | सत्थगं मुकं, पच्छा सो मतो, केइ पुणाई भगति-जहा नेण तं सस्थगनीयगम्भे तत्थेव मुकं, नेम घटुं, तेण मा मारिता, भावसल्लो अट्ठविहं कम्मं तस्स नरगादि विवागो, जो पुण सो कामभोगासच्छंदं छेता धीरो कामभोगे अबउज्या तस्स भण्णति-'जेण सिया|
तेन सिपा' 'जेणं'ति जेणप्पगारेण कर्म बंधति जेहिं हेऊहि ते ण करणीया तुमे हेतू, भोगपमत्ता पुण इणमेव णावबुज्झति-जंY AWएवं सल्लमाटु दुक्खं भवति, जेण य ण भवति के', 'जे जणा मोहपाउडा' जर्णतीति जणा मोहोरागो विग्घो-वक्खोडो । III अहवा दसणमोह चरितमोहेण पाउडा, जंभणित छादिता, इह परत्व य मलभाएग वुमति, समत्थवि पुरिसपण्ण प्रणनि| काउं मोहणिअम्म य इत्थीओ गरुयाओनिकाउं भण्णति-जो से आपच्छंदामिभूतो कूगणि कम्माणि करतो गरगफलविवागसल्लं आहटु नष्फलं अचुज्झमाणे मोहपाउडो लोगो सो थीनि मिस बहुपगारेहि वा घहिनो पनहितो, जं भणितं-वसीकनो,'ने भो वदंति' ते धीहि बहिना तप्परायणा लोइया भी इति सिस्सामंतणं वदंतिनि विसत्था भणंती भो 'एताइ जाई आयतणाई' आइअंति अस्मसंति वा आयतणं तं अप्पसत्वं पसत्थं च, पसत्थं नागाई अप्पसत्थं बिसया इत्थीश्री अण्णाणादि, स तु पसत्थभावायनणवाहिरो अणायतणाई आयतणाई करेति, ताणि य अस्मियंतो से दुकावाए' स इति मो थीवमगो बालो दुक्रवाएनि- ॥७३॥
८५]
दीप
अनुक्रम [८४
८७
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[85]