________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [४], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ८२-८५]
(०१)
सातादि
चूर्णिः
प्रत वृत्यक
श्रीआचा- जोवणगुणरूनसंपण्णं परिन्वयति, अहवा णञ्चाणो णडो वा कुवितो उदरितो वा जुंगितो वा लट्ठीवालो कीरति, सुखासणादि | प्रत्येक रांग सूत्र
बावहाविजंति, तं च अण्णं णवण्णं परिव्ययंति,'णालं ते तब ताणाए वा सरणाग वा ताणसरणा पुव्वभणिता, अहवा||
| इह रोगा अधिकता तत्थ सम्म रोगिस्स किरियं ताणं, वाहिउबसमो सरणं, जहा ते तव णालं ताणाए वा सरणाए वा 'जाणितु। २ अध्य० ४ उद्देशः दुक्खं पत्तेय सात ति, एवं जाव एगेगं प्रति पचेयं, दुक्खं णाम कम्म, तं च कामभोगामिणिविट्ठचितेण रागदोसगुणजुतेण हिंसा।। ७२॥ AU इयासबदारेहिं वढमाणेणं पुषदारादीणं अपणो वा अत्थे पावं दुक्खं फलं अज्जिणितं तं कत्तुरेव पनेगसो भवति, ण जेसि कए कर्य
| तेमु संकमति, सात ति एवं सातपि पत्तेयं भवति, एवं जागरमाणावि केयि भोगे एव अणुवयंति, अहवा एवं जाणिय दुक्रवं पत्तेयसातं च तम्हा भुत्तपुब्वे कामे गाणुस्सरेआ, पडुप्पणोषि न सेवेजा, अणागतेविण पत्थिज, अहवा एवं णचावि पत्तेयं साता-10 साते कम्मविवाए तहावि 'भोगामेव अणुसोयंति' अप्पइट्टाणे नरए उववण्णो तत्थवि नरगवेयणामिमृतो कुरुमती कुरु-IV | मति कुरुमतित्ति विलवमाणो, पिंडोलगतंदुलमच्छाण य उवलद्धो, तत्थ वेयणा उबलभति 'इह' माणुस्से एगेण सव्वे, माणतित्ति | माणवा, धणं च तेसि मूलकारणांतिकाउं तेण 'तिविहेण करणेणं उपजिणंति-अप्पं वा बहुयं वा, मीयतीति मचा, से तत्थ गहिते जाव विष्परियासुवेति' एतं पुब्वभणितं, एवं कामभोगे खेलासवे वंतासवे पित्तासवे जाब विप्पजहणिजे जाणित्ता तेसु 'आसं
च उंदंच' आससति समिति आसा-भोगामिलासो आमा, छंदोणाम पराणुवनी, अणासंसंतोचि कोपि पराणुवत्तीए अकुसलं आर-IN । भति, तपि अ साह 'विकिंचित्ति उज्झाहि 'धीरो' बुद्धिमां, भोगासाए पराणुवत्तीए य किं भवति ?, अतो भण्णाति-'तुमं चेव |तं सल्लमाहर्ट्स' अहवा अप्पमायं, अणंतरपमाओ तदशायदरिमणथं भष्णति-'तुमं चेव तं सल्लं, अहवा परीसहोदये अप्पाण- ॥७२॥
[८२
८५]
दीप अनुक्रम [८४
८७
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[84]