________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक नियुक्ति: [३२७-३४१], [वृत्ति-अनुसार सूत्रांक १७५-१७९]
(०१)
प्रत वृत्यक [१७५१७९]
श्रीआचा-श्रुतं पडिसेवियं, आविः प्रकाशे कर्म, रहः अप्रकाशं रहो कर्मः, अरहारहसि कृतानां मानसिकानां भाषानां प्रकाशकतानां च काइकानां रांग सूत्र- वेत्ता भगवं जानको इत्यर्थः, तं तं काल तीतानागतवर्तमानं तिहि जोगेहि वट्टमाणाणं, सबलोष उड़लोए अहोलोए तिरियलोए, चूर्णिः
सबजीवानां तसथावराणं भावे जाणमाणे पासमाणे विहरति, अजीवाणं च, अभिसमिचा ज्ञात्वा, किं कृतवान् ?, धर्म आख्याति ||३७७॥ जीवनिकाये तेभ्यच विरमणं, वट्टमाणेह, ताव आतिक्वे एतन्मात्रं, पत्थि उत्चरिएणं, एतद्विशिष्टो एतद्वयतिरिक्तो वा आख्याति.।
| पूर्वः भावाः, एतव्यतिरिक्तो न कश्चिद्धमोऽस्तीति तम्हा वुत्ते पढ़मे महब्बए, तस्स उपसंपजनाथे, ज्ञानभावना दर्शनभावना चोक्ता..
चरित्रभावनेयमपदिश्यते, भावयतीति भावना, यथा शिलाजतो आयसं भाजनं विपस्य कोद्रवाः, सिद्धाय गाहार व इमा भावना, Vतत्र इमा पढमा रियासमितेणं गच्छंतेण य भवियव, एसणासमिति, आलोगपाणेति, आलोगो प्रेक्षणा, आदाणं दोसाणं आपजेत "पाणादि, निक्खेवणासमिति, आदाणग्गहणेण वतिकायाण सप्तभंगा वायासमितिरुक्ता संजमे, इदानीं आध्यात्मिकी मणसमिति,
कही, जे य मणे पावए सकिरिए, एवं बई व, अहासुतं जहा सुत्ते भणित, अहाकप्पं जहाविधि, अहामग्गं जहामग्गं मग्गो । | नाणादि, अहातचं जहासत्यं, हासं परिजाणे न हसे इत्यर्थः, हसंते संपाइमवायुबहो, हसंता किल संधेत मुसंवा त्यात , अणवीयि | पुब्वं वृद्धीए पासित्ता, कोहे पुत्र अपुत्रं भूयात् , इह परत्र च दोष ज्ञात्वा, कुंचंच कार्याकार्यानभिज्ञः, लोभस्य दोषां ज्ञात्वात | परिक्षाने, भयसीले उरगजातीओ, आचार भणति, तइएणं अदिन्नादाणसंरक्खणथं अदिण्णादाणे णियत्ति च भावणा, आगंतारेसु
अणुचिन्ता उग्गहं जाएज, पभुसंदिट्ठाइसु उग्गहणसीले, एतेण डगलच्छारमल्लगउच्चारादिसु अणुष्णविअति, जइ सागारियस्स, || उम्गहो ततो मनःसंकल्पः कल्पते, ते संघाडइल्लगादिसु अणुण्णावंतु, भंजेज जहा रातीणिया, गंतओ वा साभिएसु जाएत्तु ततो ||
गाथा:
दीप
॥३७७॥
अनुक्रम [५०९५४०] |
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि:
[389]