________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [R.], चुडा [३], अध्ययन -1, उद्देशक [-],नियुक्ति: [३२७-३४१], [वृत्ति-अनुसार सूत्रांक १७५-१७९ + गाथा:]
(०१)
PRECAMIN
प्रत
वृत्यक
[१७५१७९]
श्रीआचा-1 | गथणं, दरिसणेणं कित्तणाए संधुयणाए पूयणाए दंसणभावणा, सणसुद्दी य भवति, अहवा ठाणं इमं 'जंमाभिसेग'गाहा (३३४) भावनारांग सूत्र
ध्ययन जंमभूमी, अमिसेगो,अमि० यस्थ,जस्थ रायाभिसेओवा, निक्खमाणं जहिं णिक्खंतो,चरणं कम्मारगामाअद्वियगामादि,जस्थ हिंडतो, चूणि
णाणुप्पभूमी णिवाणभूमी भावेंतस्स आगाई दंसणं भवति, एवं दियलोए विमाणभवणेसु मंदरणंदिस्सरभोमणरगेसु ॥३७४|
पवेश्यपृया, अट्ठापदादि (३३५) पाससामिणो अधिछत्ताए, पाव चने स्थाविते, जत्थ वा बहुस्सुता कालगता अइच्छिताइया विहरंता वा, चमरुप्पायं च, णिरणचष्णुता वा जत्थ पवयणा, इदाणि (३३६) गणितं वीयादि णिमित्तं अटुंगं जुत्ती सुवण्णादी जोणीपाहुई वा, संदिट्ठगाई एयाई, अवितहाई नाणादि, नान्यसमयेषु एतानि, एगत्ते उबगता दर्शनभावना इत्यर्थः, गुणपञ्चझ्या गुणनिष्फन्ना, इमे अस्था गणियादी (३३७) पपयणीणं गुणमाहप्पं जहा विण्हुअणगारस्स इच्छियसिद्धिदाति वा, इसिणामकित्तणं इसिमंडलत्थउ सुरपूजितो, हरिएमादी, सुरिंदेण अजरविता, नरिंदपूजिता मरिचीहंढादि, पोराणचेइयाणि काइत्तारे जुन्नस्वामीत्येवमादि, अतिसतो तिविहो-ओहिमणपसबकेवलागि आमोसहाइ वा, इही विउवणादि, दसणभावणा । णाणे णाणेण भावेति (३३८-४०) तत्थ जीराजीवादीनां पदार्थानां च नाणं इह दिटुं जिनप्रवचने वा, इह ज्ञाने लोके वा, कअं फलं, कारण नाणादी ३, कारकः साहू, सिद्धी, बन्धमोक्षे, सुहबद्धो जीवो, बंधहेतुः मिथ्यादर्शनअविरति बंधनं अष्टप्रकार कम्म, बंधफलं तद्विपाको, एताणि इह सुकधियाणि, संसारपवंचो इह कहितो जिणवरेहि, जेण 'अत्थं भासद अरहा सुत्तं' इमे य गुणा"पंचहिं ठाणेहि सुतं अहिजेजा-नाणनिमित्तं", एवं पंचहि ठाणेहि सज्शाए आउंनो, एवं वायणादी, सज्झाए आउत्तयाए य |
॥३७४॥ गुरुकुलयासो भवति, किंच 'जं अन्नाणी कम्मं खनेति०'एसा णाणेण भावणा 'साह अहिंसाधम्मो'गाहा (३४१) साहु अहिंसा-1G
गाथा:
HARSATIRSANA
दीप
अनुक्रम [५०९५४०] |
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि:
[386]